उच्छुष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छुष् [ucchuṣ], To dry up; यदाप उच्छुष्यन्ति वायुमेवापियन्ति Ch. Up.4.3.2. -Caus. To cause to dry up, make dry, wither up.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छुष्/ उच्-छुष् ( उद्-शुष्) P. -छुष्यति, to dry up ChUp. iv , 3 , 2 : Caus. -छोषयति, to cause to dry up; to parch MBh. R. S3a1rn3g.

"https://sa.wiktionary.org/w/index.php?title=उच्छुष्&oldid=228592" इत्यस्माद् प्रतिप्राप्तम्