उच्छेद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छेद¦ पु॰ उद् + छिद--भावे घञ्।

१ समूलोत्पाटने

२ विनाशनेच
“किमिति सर्व्वपशूच्छेदः क्रियते” हितो॰
“ततःसत्यवत्यचिन्तयत् मा दौष्मन्तोवंश उच्छेदं व्रजेदिति” भा॰ आ॰

९५ अ॰।
“सतां भवोच्छेदकरः पिता ते” रघुः। भावे ल्युट्। उच्छेदनमप्यत्र न॰
“यस्तु नोच्छेदनंचक्रे कुशिकानामुदारधीः” आ॰ प॰

१६

३ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छेद¦ m. (-दः)
1. Cutting off or out.
2. Destroying, destruction.
3. [Page114-a+ 60] Cutting short, putting an end to
4. Excision. E. उत् and छिद् to cut, affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छेदः [ucchēdḥ] दनम् [danam], दनम् 1 Cutting off.

Extirpation, eradication, destruction, putting an end to; सतां भवोच्छेदकरः पिता ते R.14.74.

Excision.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छेद/ उच्-छेद m. cutting off or out

उच्छेद/ उच्-छेद m. extirpation , destruction

उच्छेद/ उच्-छेद m. cutting short , putting an end to

उच्छेद/ उच्-छेद m. excision MBh. Pan5cat. Hit. Prab. etc.

"https://sa.wiktionary.org/w/index.php?title=उच्छेद&oldid=492181" इत्यस्माद् प्रतिप्राप्तम्