उच्छ्रय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छ्रयः, पुं, (उत् + श्रि + अच् ।) पर्ब्बतवृक्षादेरु- च्चता । तत्पर्य्यायः । उच्छ्रायः २ उत्सेधः ३ । इत्य- मरः ॥ (“प्राप्ते यूपोच्छ्रये तस्मिन् षड्बैल्वाः खादिराश्च षट्” । इति रामायणे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छ्रय पुं।

वृक्षादिदैर्घ्यः

समानार्थक:उच्छ्राय,उत्सेध,उच्छ्रय

2।4।10।1।3

नगाद्यारोह उच्छ्राय उत्सेधश्चोच्छ्रयश्च सः। अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः॥

सम्बन्धि1 : वृक्षः

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छ्र (च्छ्रा)य¦ पु॰ उद् + श्रि--करणे अच् घञ् वा।

१ उन्नततायाम्[Page1068-b+ 38] उन्नततया हि ऊर्द्ध्वमाश्रोयते इति तस्यास्तंथात्वम्।
“दम्भो धर्म्मध्वजोच्छ्रयः” भा॰ व॰

३१

२ अ॰।
“पत-नान्ताः समुच्छ्रयाः” नीति॰
“अपरेद्युस्ततस्तस्याःक्रियतेऽत्युच्छ्रयोनृपैः” भा॰ आ॰

६३ अ॰। प्रासादैःसुकृतोच्छ्रायैः” भा॰ आ॰

१८

५ अ॰।
“ग्रहाधीना नरेन्द्रा-णामुच्छ्रायाः षतनानि च” या॰ स्मृतिः।
“उच्छ्रायपातनंधनिनां दर्शयन्निव” कटस॰।
“शृङ्गोच्छ्रायैः कुमुद-विशदे योवितत्य स्थितः खम्” मेघदू॰।
“गुणार्ज्जनो-च्छ्रायविरुद्धबुद्धयः” किरा॰।

२ उच्चद्रव्याङ्के
“उच्छ्र-येण गुणितं चितेः फलम्” लीला॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छ्रय¦ m. (-यः)
1. Height, elevation of a tree, mountain, &c.
2. Rising of a planet, &c.
3. Upright side of a triangle. E. उत् up, श्रिञ् to serve, अच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छ्रय/ उच्-छ्रय m. rising , mounting , elevation

उच्छ्रय/ उच्-छ्रय m. rising of a planet etc.

उच्छ्रय/ उच्-छ्रय m. elevation of a tree , mountain , etc.

उच्छ्रय/ उच्-छ्रय m. height MBh. R. Ya1jn5. Mr2icch.

उच्छ्रय/ उच्-छ्रय m. growth , increase , intensity Sus3r.

उच्छ्रय/ उच्-छ्रय m. the upright side of a triangle.

"https://sa.wiktionary.org/w/index.php?title=उच्छ्रय&oldid=492185" इत्यस्माद् प्रतिप्राप्तम्