सामग्री पर जाएँ

उच्छ्रि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छ्रि [ucchri], [उद्-श्रि] U.

To rise, be erected. (Ā.)

To arise, erect, lift up.

To praise, extol. -Caus.

To increase; विजयसहजमस्त्रैर्वीर्यमुच्छ्राययिष्यन् Mv.1.8.

To raise, erect; उर्ध्वमेनामुच्छ्रापय Vāj.23.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छ्रि/ उच्-छ्रि ( उद्-श्रि) P. -छ्रयति( aor. उद्-अश्रेत्RV. vii , 62 , 1 and 76 , 1 )to raise , erect , extol RV. VS. S3Br. AitBr. La1t2y. MBh. R. etc. : A1. -छ्रयते( Impv. 2. sg. -छ्रयस्वRV. iii , 8 , 3 )to rise , stand erect RV. VS. AitBr. etc. : Pass. -छ्रीयते( pf. -छिश्रिये)to be erected AitBr. S3Br. MBh. Prab. : Caus. -छ्रापयति, to raise , erect VS. xxiii , 26.

"https://sa.wiktionary.org/w/index.php?title=उच्छ्रि&oldid=228722" इत्यस्माद् प्रतिप्राप्तम्