उच्छ्रित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छ्रितम्, त्रि, (उत् + श्रि + क्त ।) संजातं । समुन्नद्धं । उच्चं । प्रवृद्धं । इति मेदिनी ॥ (यथा, महाभा- रते १३ । दानधर्म्मकथने । ८१ । २६ । “सर्व्व- मयैर्भान्ति शृङ्गैश्चारुभिरुच्छ्रितैः” ।) त्यक्तं । इति हेमचंन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छ्रित वि।

उन्नतः

समानार्थक:उच्च,प्रांशु,उन्नत,उदग्र,उच्छ्रित,तुङ्ग,कराल

3।1।70।1।5

उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने। न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानते॥

पदार्थ-विभागः : , गुणः, परिमाणः

उच्छ्रित वि।

जातः

समानार्थक:उच्छ्रित

3।3।85।1।1

जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिता उत्थितास्त्वमी। वृद्धिमत्प्रोद्यतोत्पन्ना आदृतौ सादरार्चितौ॥

पदार्थ-विभागः : , द्रव्यम्

उच्छ्रित वि।

प्रवृद्धम्

समानार्थक:प्रवृद्ध,प्रौढ,एधित,उच्छ्रित

3।3।85।1।1

जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिता उत्थितास्त्वमी। वृद्धिमत्प्रोद्यतोत्पन्ना आदृतौ सादरार्चितौ॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

उच्छ्रित वि।

उन्नद्धः

समानार्थक:उच्छ्रित

3।3।85।1।1

जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिता उत्थितास्त्वमी। वृद्धिमत्प्रोद्यतोत्पन्ना आदृतौ सादरार्चितौ॥

पदार्थ-विभागः : , शेषः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छ्रित¦ त्रि॰ उद् + श्रि--कर्त्तरि क्त। उन्नते

१ ऊर्द्ध्वदेशंप्राप्ते।
“उच्चर्करुच्छ्रितोरःस्थलनलिननिषण्णाम्” माघः।

२ संजाते

३ समुन्नद्धे

४ प्रवृद्धे च मेदि॰।

५ त्यक्ते हेमच॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छ्रित¦ mfn. (-तः-ता-तं)
1. Born, produced.
2. High, tall.
3. Lifted up, raised.
4. Prosperous, advancing, increasing, rising.
5. Left, aban- doned.
6. Increased in size or bulk, grown. E. उत् before श्रिञ् to serve, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छ्रित [ucchrita], p. p.

Raised, lifted up; नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् Bg.6.11. H.2.123; R.17.33.

Gone up, risen; ˚सितांशुकर Śi.4.25; K.26

High, tall, lofty, exalted; अभिययौ स हिमाचलमुच्छ्रितम् Ki.5.1; Bg.6.11;9.19; पञ्चयोजनमुच्छ्रिता Mb.

Produced, born.

Increasing, growing, Prosperous; अत्युच्छ्रितम् तथात्मानम् (मन्येत) Ms.7.17; उच्छ्रितान्द्वेष्टि दुर्मतिः Rām.1.15.8; increased (in size or bulk); grown.

Proud.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छ्रित/ उच्-छ्रित mfn. raised , lifted up , erected S3Br. S3a1n3khS3r. R. Ragh. Katha1s. etc.

उच्छ्रित/ उच्-छ्रित mfn. rising , arising , mounting MBh. Hariv. Ma1rkP. VarBr2S. etc.

उच्छ्रित/ उच्-छ्रित mfn. high , tall R. BhP. Kir. Sus3r. VarBr2S. etc.

उच्छ्रित/ उच्-छ्रित mfn. advancing , arisen , grown powerful or mighty MBh. Katha1s. Mn. Hit. etc.

उच्छ्रित/ उच्-छ्रित mfn. wanton , luxuriant Hariv. R. etc.

उच्छ्रित/ उच्-छ्रित mfn. excited Sus3r.

उच्छ्रित/ उच्-छ्रित mfn. increased , grown , enlarged , large , huge Prab. Ragh.

उच्छ्रित/ उच्-छ्रित mfn. born , produced L.

उच्छ्रित/ उच्-छ्रित m. Pinus Longifolia L.

"https://sa.wiktionary.org/w/index.php?title=उच्छ्रित&oldid=228725" इत्यस्माद् प्रतिप्राप्तम्