उच्छ्वास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छ्वासः, पुं, (उत् + श्वस् + घञ् ।) अन्तर्मुखश्वासः । (“प्रियामुखोच्छूआसविकम्पितं मधु” । इति ऋतु- संहारे ग्रीष्मवर्णनायां ३ ।) तत्पर्य्यायः । आहरः २ आनः ३ । इति हेमचन्द्रः ॥ आख्यायिकापरि- च्छेदः । आश्वांसः । इति मेदिनो ॥ (यथा, काव्या- दर्शे आख्यायिकालक्षणकथने, -- “वक्त्रं चापरवक्त्रञ्च सोच्छूआसत्वञ्च भेदकम्” ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छ्वास¦ m. (-सः)
1. Breath, breathing, inspiration.
2. A sigh.
3. Consola- tion, encouragement.
4. Division of a book. E. उत् up, and श्वस् to breathe, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छ्वासः [ucchvāsḥ], 1 Breath, exhalation, breathing out; मुखोच्छ्वासगन्धम् V.4.22; Ṛs.1.3; Me.14.

Support of life, being alive; तदद्याप्युच्छ्वासो भवति U.3.3; R.158.

A sigh.

Consolation, encouragement; Amaru.13.

Expiring, dying.

An air-hole.

A division or chapter of a book, as of the Harṣa-charita; cf. अध्याय.

Froth, foam; सिन्धोरुच्छ्वासे पतयन्तमुक्षणम् Rv.9.86.43.

Swelling up, rising, increasing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छ्वास/ उच्-छ्वास m. breathing out

उच्छ्वास/ उच्-छ्वास m. breath , deep inspiration Ka1tyS3r. Sus3r. S3ak. Prab. etc.

उच्छ्वास/ उच्-छ्वास m. expiration , death Ka1tyS3r.

उच्छ्वास/ उच्-छ्वास m. sigh MBh. Megh. Amar.

उच्छ्वास/ उच्-छ्वास m. froth , yeast , foam RV. ix , 86 , 43

उच्छ्वास/ उच्-छ्वास m. swelling up , rising , increasing

उच्छ्वास/ उच्-छ्वास m. consolation , encouragement W.

उच्छ्वास/ उच्-छ्वास m. pause in a narration , division of a book( e.g. of the दशकुमार-चरित)

उच्छ्वास/ उच्-छ्वास m. an air-hole L.

"https://sa.wiktionary.org/w/index.php?title=उच्छ्वास&oldid=228777" इत्यस्माद् प्रतिप्राप्तम्