उज्जयिनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उज्जयिनी, स्त्री, उज्जयनीनगरी । तत्पर्य्यांयः । विशाला २ अवन्ती ३ पुष्ककरण्डिनी ४ । इति हेमचन्द्रः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उज्जयिनी¦ f. (-नी) The city Oujein. E. See उज्जयनी।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उज्जयिनी/ उज्-जयिनी f. the city Oujein (the Gk. ? , a city so called in अवन्तिor मालव, formerly the capital of विक्रमादित्य; it is one of the seven sacred cities of the Hindus , and the first meridian of their geographers , from which they calculate longitude ; the modern Oujein is about a mile south of the ancient city) Hit. Megh. Ra1jat. etc.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


UJJAYINĪ : One of the seven very sacred places in ancient India. Its ancient name was Avantī. The seven sacred cities are: Ayodhyā, Mathurā, Māyā, Kāśī, Kāñcī, Avantikā, and Dvāravatī. The famous Mahākāla temple described by Kālidāsa was on the banks of the river Śiprā flowing through Ujjayinī. Jyotirliṅga of Śiva is the presiding deity in the temple. There is also a holy bathing ghat called Koṭitīrtha here. A bath in it is as beneficial as an Aśvamedha yajña. (M.B. Vana Parva, Chapter 82).


_______________________________
*13th word in right half of page 805 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=उज्जयिनी&oldid=492190" इत्यस्माद् प्रतिप्राप्तम्