उज्ज्वल्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उज्ज्वल् [ujjval], 1 P. To blaze up, shine. या हुता उज्ज्वलन्ति Bṛi. Up.3.1.8. -Caus. (ज्वलयति) To light up, illuminate, irradiate; ककुभां मुखानि सहसोज्ज्वलयन् Śi.9.42; Gīt.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उज्ज्वल्/ उज्- ( उद्-ज्वल्) P. -ज्वलति, -ज्वलिति( Pa1n2. 7-2 , 34 ) , to blaze up , flame , shine TS. S3Br. R. BhP. : Caus. P. : -ज्वलयति, to light up , cause to shine , illuminate S3Br. Ra1jat. S3is3. etc.

"https://sa.wiktionary.org/w/index.php?title=उज्ज्वल्&oldid=228961" इत्यस्माद् प्रतिप्राप्तम्