उज्झित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उज्झितम्, त्रि, (उज्झ + क्त ।) उत्सृष्टम् । त्यक्तम् । वर्जितं । इति हलायुधः ॥ (यथा किराते । ५ । ६ । “अविरतोज्झितवारिविपाण्डुभिः” । “उज्झितायास्त्वया नाथ ! तदैव मरणं वरम्” ॥ इति रामायणे २ । ३० । २० ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उज्झित [ujjhita], a.

Left, abandoned.

Emitted, discharged (as water); अविरतोज्झितवारि Ki.5.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उज्झित mfn. left , abandoned

उज्झित mfn. free from MBh. R. S3ak. etc.

उज्झित mfn. left off , discontinued

उज्झित mfn. emitted , discharged (as water) Kir. v , 6.

"https://sa.wiktionary.org/w/index.php?title=उज्झित&oldid=492206" इत्यस्माद् प्रतिप्राप्तम्