उज्झ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उज्झ् [ujjh], 6 P. (उज्झति, उज्झाञ्चकार, उज्झितुम्, उज्झित]

To abandon, leave, quit; सपदि विगतनिद्रस्तल्पमुज्झाञ्चकार R.5.75; तत्क्षणोज्झितवृक्षकम् R.1.4,51; आतपायोज्झितं धान्यम् Mb. exposed to the sun.

To avoid, escape from; उदये मदवाच्यमुज्झता R.8.84; Śi.1.63.

To emit, give out, drop or pour down; अविरतोज्झितवारिविपाण्डुभिः Ki.5.6; Śi.4.63.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उज्झ् cl.6 P. उज्झति, उज्झां चकार, औज्झीत्, उज्झितुम्, etc. (probably a contraction from उद्-2. हा[ -जहाति])to leave , abandon , quit Ragh. Pan5cat. MBh. etc. ; to avoid , escape Ragh. S3is3. ; to emit , discharge , let out.

"https://sa.wiktionary.org/w/index.php?title=उज्झ्&oldid=229004" इत्यस्माद् प्रतिप्राप्तम्