उञ्छ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उञ्छ् [uñch], 6 P. (उच्छति, उञ्छितुम्, उञ्छित) To glean, gather (bit by bit); शिलानप्युञ्छतः Ms.3.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उञ्छ् cl.1.6. P. उञ्छति, to gather , glean S3a1n3khGr2. Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=उञ्छ्&oldid=229035" इत्यस्माद् प्रतिप्राप्तम्