उटज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उटजः, पुं, क्ली, (उटास्तृणपर्णादयस्तेभ्योजायते इति । उट + जन + ड ।) मुनीनां पत्ररचितगृहम् । तत्पर्य्यायः । पर्णशाला २ । इत्यमरः ॥ पर्णोटजः ३ । इति शब्दरत्नावली ॥ यथा रघुः । (‘आकीर्णमृषिपत्नीनामुटजद्वाररोधिभिः’ । १ । ५० । ‘मृगैर्वर्त्तितरोमन्थमुटजाङ्गनभूमिषु” । १ । ५२ ।) गृहमात्रम् । इत्यमरमाला ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उटज पुं-नपुं।

मुनीनां_गृहम्

समानार्थक:पर्णशाला,उटज

2।2।6।2।3

वासः कुटी द्वयोः शाला सभा सञ्जवनं त्विदम्. चतुःशालं मुनीनां तु पर्णशालोटजोऽस्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उटज¦ पुंन॰ उटेभ्यो जायते जन + ड। पत्रादिनिर्म्मितशालायांमुन्यादिगृहे।
“उटजद्वाररोधिभिः”
“मृगैर्वर्त्तितरोमन्थमुटजाङ्गनभूमिषु” रघुः
“नवोटजाभ्यन्तरसंभृतानलम्” कुमा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उटज¦ m. (-जः)
1. A hut made of leaves, the residence of hermits or saints.
2. A house in general. E. उट thatch, &c. and ज made.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उटज/ उट--ज mn. a hut made of leaves (the residence of hermits or saints) MBh. R. Ragh. S3ak. etc.

उटज/ उट--ज mn. a house in general L.

"https://sa.wiktionary.org/w/index.php?title=उटज&oldid=492213" इत्यस्माद् प्रतिप्राप्तम्