उडु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उडु, क्ली स्त्री, (उ रोषोक्तिपूर्ब्बकं डयते इति । उ + डी + डु मितद्ब्रादित्वात् डुः ।) नक्षत्रम् । इत्यमरः ॥ (“तदोडुराजः कुकुभः करैर्मुखम्” । इति भागवतं । १० । २९ । २ । तथा रघुवंशे । १६ । ६५ । “इन्दुप्रकाशान्तरितोडुतुल्याः” ।) जले क्ली । इत्यमरटीकायां भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उडु स्त्री-नपुं।

नक्षत्रम्

समानार्थक:नक्षत्र,ऋक्ष,भ,तारा,तारका,उडु,धिष्ण्य,ज्योतिस्

1।3।21।1।6

नक्षत्रमृक्षं भं तारा तारकाप्युडु वा स्त्रियाम्. दाक्षायिण्योऽश्विनीत्यादि तारा अश्वयुगश्विनी॥

 : ध्रुवः, अश्विनीत्यादि-नक्षत्राणाम्_संज्ञा, अश्विनी-नक्षत्रम्, विशाखा-नक्षत्रम्, पुष्य-नक्षत्रम्, धनिष्ठा-नक्षत्रम्, पूर्वभाद्रपदा-नक्षत्रम्, उत्तरभाद्रपदा-नक्षत्रम्, मृगशिरा-नक्षत्रम्, मृगशीर्षनक्षत्रशिरोदेशस्थाः_पञ्चस्वल्पतारकाः, नक्षत्रनाम, नक्षत्रम्, मूलानक्षत्रम्, भभेदः

पदार्थ-विभागः : , द्रव्यम्, तेजः, नक्षत्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उडु¦ स्त्री न॰ उड--बा॰ कु।

१ नक्षत्रे,

२ जले च स्त्रीत्वे वाऊङ्।
“इन्दुप्रकाशस्तिमितोडुतुल्याः”।
“उत्तम्भितो-डुभिरतीवतरां शिरोभिः” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उडु¦ fn. (-डुः-डु) A lunar mansion or constellation in the moon's path. n. (डु) Water. E. उत् above, डीङ् to go or fly, डु aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उडुः [uḍuḥ], f., उडु n. [उड्-वा ˚कु]

A lunar mansion; a star; इन्दुप्रकाशान्तरितोडुतुल्याः R.16.65.

Water (said to be n. only). -Comp. -गणाधिपः The moon. ˚पं The constellation मृगशिरस्. -चक्रम् zodiacal circle. -पः, -पम्, [उडुनि जले पाति]

raft, boat; तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् R.1.2; केनोडुपेन परलोकनदीं तरिष्ये Mk.8.23.

A kind of drinking vessel covered with leather; comm. on R.1.2. (-पः) the moon; गुणप्रकर्षादुडुपेन शम्भोर- लङ्ध्यमुल्लङ्घितमुत्तमाङ्गम् Mk.4.23.

पतिः, राज् the moon; जितमुडुपतिना Ratn.1.5; रसात्मकस्योडुपतेश्च रश्मयः Ku.5.22.

Varuṇa, regent of waters. -पथः the sky, the firmament.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उडु fn. a star Ragh. BhP. Ma1lav. etc.

उडु n. a lunar mansion or constellation in the moon's path VarBr2S. etc.

उडु n. water L.

"https://sa.wiktionary.org/w/index.php?title=उडु&oldid=492214" इत्यस्माद् प्रतिप्राप्तम्