उड्डयन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उड्डयनम्, क्ली, (उत् + डी + ल्युट् ।) नभोगतिः । ओडा इति भाषा । यथा नैषधे १ । १२५ ॥ “गतो विरुत्योड्डयने निराशताम्” ॥ (“सोऽपि तमादाय सम्पातोड्डयनेन प्रस्थितः” । इति पञ्चतन्त्रे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उड्डयन¦ न॰ उद् + डी--ल्युट्। पक्षिणामूर्द्धगतौ
“गतो विरुत्येड्डयने निराशताम्” नैष॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उड्डयन¦ n. (-नं) Flying, soaring. E. उत् before डी to fly, affix ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उड्डयनम् [uḍḍayanam], Flying up, soaring; गतो विरुत्योड्डयने निराशताम् N.1.125.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उड्डयन/ उड्-डयन See. उड्-डी.

उड्डयन/ उड्-डयन n. flying up , flying , soaring Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=उड्डयन&oldid=492219" इत्यस्माद् प्रतिप्राप्तम्