उड्डामर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उड्डामरम्, त्रि, (उत्कृष्टः डामरः ।) श्रेष्ठम् । तत्प- र्य्यायः । उद्भटं २ उत्तालम् ३ । इति त्रिकाण्ड- शेषः ॥ (पुं तन्त्रविशेषः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उड्डामर¦ त्रि॰ उत्कृष्टो डामरः प्रा॰ स॰।

१ उद्भटे

२ श्रेष्ठेच

३ तन्त्रभेदे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उड्डामर¦ mfn. (-रः-रा-रं) Excellent, respectable, of rank or consequence.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उड्डामर [uḍḍāmara], a. Agreeable, excellent, respectable.

Formidable, terrific; उड्डामरव्यस्तविस्तारिदोःखण्डपर्या- सितक्ष्माधरम् Māl.2.23. -तन्त्र N. of a Tantra.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उड्डामर/ उड्-डामर mfn. (fr. उद्-डा?) , excellent , respectable , of high rank or consequence Prab. Ba1lar. etc.

"https://sa.wiktionary.org/w/index.php?title=उड्डामर&oldid=492220" इत्यस्माद् प्रतिप्राप्तम्