उड्डी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उड्डी [uḍḍī], 1, 4. Ā. To fly up, soar, -Caus. To scare away.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उड्डी/ उड्- ( उद्-डी) A1. -डयते, or डीयते, to fly up , soar Hit. Pan5cat. MBh. etc. : Caus. -डापयति, to cause to fly up , scare.

"https://sa.wiktionary.org/w/index.php?title=उड्डी&oldid=229156" इत्यस्माद् प्रतिप्राप्तम्