उड्डीन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उड्डीनम्, क्ली, (उत् + डी + क्ल ।) खगगतिक्रिया । पक्षिणां ऊर्द्ध्वगमनम् । इत्यमरः ॥ (“अहं सम्पातादिकानष्टानुड्डीनगतिविशेषान् वेद्मि” । इति पञ्चतन्त्रे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उड्डीन नपुं।

पक्षिगतिविशेषः

समानार्थक:प्रडीन,उड्डीन,सण्डीन

2।5।37।1।2

प्रडीनोड्डीनसंडीनान्येताः खगगतिक्रियाः। पेशी कोशो द्विहीनेऽण्डं कुलायो नीडमस्त्रियाम्.।

वैशिष्ट्य : पक्षी

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उड्डीन¦ न॰ उद + डी--भावे क्त। ऊर्द्ध्वेत्पतनरूपे स्वगगतिभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उड्डीन¦ mfn. (-नः-ना-नं) Flown up, flying up. n. (-नं)
1. Flying as a bird.
2. Flying up, soaring. E. उत् up, and डी to fly, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उड्डीन [uḍḍīna], p. p. Flown up, flying up.

नम् Flying up, soaring; उड्डीनमूर्ध्वगमनमवडीनमधोगतिः Mb.8.41.26.

A particular flight of birds.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उड्डीन/ उड्-डीन mfn. flown up , flying up MBh. Katha1s.

उड्डीन/ उड्-डीन n. flying up , soaring Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=उड्डीन&oldid=492221" इत्यस्माद् प्रतिप्राप्तम्