उड्डीयन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उड्डीयन¦ न॰ उद् + डी--ड उड्डःस इवाचरति क्यङ् उड्डीय--भावेल्युट्। उत्पतने।
“कथमुड्डीयनेऽशक्तान् पतने चममात्मजान्” मा॰ आ॰

२३

३ अ॰। उड्डीय--कर्त्तरिताच्छील्ये वा चानश्। उड्डीयमान उड्डयन कर्त्तरितच्छीले च त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उड्डीयनम् [uḍḍīyanam], Flying up.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उड्डीयन/ उड्-डीयन n. flying up , soaring MBh.

"https://sa.wiktionary.org/w/index.php?title=उड्डीयन&oldid=492222" इत्यस्माद् प्रतिप्राप्तम्