सामग्री पर जाएँ

उण्डुक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उण्डुक¦ पु॰
“गर्भस्य यकृत्प्लीहानौ शोणितजौ। शोणितफेन-जः फुष्फुसः शोणितकिट्टप्रभव उण्डुकः” इति सुश्रुतोक्तेरुधिरकिट्टजाते देहस्थमलाशये कोष्ठभेदे तन्मलविभा-जकत्वं कलाभेदस्य तत्रीक्तं यथा
“यकृत् समन्तात्कोष्ठञ्च तथान्त्राणि समाश्रिता। उण्डुकस्थं विभजतेमलं मलधरा कला” सुश्रु॰ देहप्रत्यङ्गविभागमुक्त्वा सुश्रु॰
“तस्य पुनः संख्यानम् त्वचः कला धातवो मला दोषायकृत्प्लीहानौ फुप्फुस उण्डुको हृदयमाशय” इत्युक्तम्।
“स्थानान्यामाग्निपक्वानां मूत्रस्य रुधि-रस्य च। हृदुण्डुकः फुष्फुसश्च कोष्ठ इत्यभिधीयतेइति तस्य आमान्नपक्वमूत्राद्याधारमुक्तम्। शल्यो-द्धारे च तत्रैव।
“अस्थिशल्यमन्यद्वा तिर्य्यक् कण्ठासक्तमवेक्ष्यकेशोण्डुकं दृढैकसूत्रबद्धम् द्रवभक्तोपहितं पाययेत्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उण्डुकः [uṇḍukḥ], 1 A species of leprosy.

A texture, net.

A part of the body (stomach).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उण्डुक m. a texture

उण्डुक m. a net

उण्डुक m. the stomach Sus3r.

"https://sa.wiktionary.org/w/index.php?title=उण्डुक&oldid=492225" इत्यस्माद् प्रतिप्राप्तम्