उत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्, व्य, प्रश्नः । वितर्कः । इति मेदिनी ॥ अत्यर्थं । सन्देहः । इति शब्दरत्नावली ॥ (ऊर्द्ध्वम् । अ- प्यर्थे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्¦ अव्य॰ उ--क्विप्।

१ प्रश्ने

२ वितर्के

३ संशये

४ अत्यर्थे

५ ऊर्द्धेच।

६ उदिते त्रि॰।
“तस्य उदितिनाम” छा॰ उ॰। उद् इति वा छेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्¦ ind. An interjection of,
1. asking, (how, what?)
2. of deliberation, (either, or;)
3. of extreme doubt, (hey! what!)
4. Up, above, on, upon; see उद्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत् [ut], ind. A particle of (a) doubt; (b) interrogation; (c) deliberation; (d) intensity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत् ind. a particle of doubt or deliberation (= 2. उत, See. ) L.

उत् (for the prep. उद्See. 1. उद्.)

"https://sa.wiktionary.org/w/index.php?title=उत्&oldid=229292" इत्यस्माद् प्रतिप्राप्तम्