उत्कट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कटम्, त्रि, (उद्गतः कटः आवरणं आवरको वा यस्य ।) तीव्रम् । मत्तम् । इति मेदिनी ॥ विषमम् । इति शब्दरत्नावली ॥ (यथा रामायणे ५ काण्डे । “चन्द्रांशुनिकराभासा हाराः कासाञ्चिदुत्कटाः । स्तनमध्ये सुविन्यस्ता विरेजुर्हंसपाण्डराः” ॥)

उत्कटम्, क्ली, गुडत्वक् । तेजपात इति ख्यातं इति केचित् । इत्यमरमरतौ ॥ दारचिनि । इति ख्यातम् । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायानाह भावप्रकाशे पूर्ब्बखण्डे, “त्वक्पत्रञ्च वराङ्गंस्याद् भृङ्गञ्चोदन्तमुत्कटम्” ।)

उत्कटः, पुं, (उद्गतमदवृत्तेः उच्छब्दात् स्वार्थे स- म्मोदश्चेति कटच् ।) मदः । इति शब्दरत्नावली ॥ संजातमदहस्ती । इति हारावली ॥ शरः । रक्तेक्षुः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कट नपुं।

त्वक्पत्रम्

समानार्थक:त्वक्पत्र,उत्कट,भृङ्ग,त्वच,चोच,वराङ्गक

2।4।134।2।2

तपस्विनी जटामांसी जटिला लोमशा मिसी। त्वक्पत्रमुत्कटं भृङ्गं त्वचं चोचं वराङ्गकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

उत्कट वि।

उन्मत्तः

समानार्थक:मत्त,शौण्ड,उत्कट,क्षीब

3।1।23।2।3

सोन्मादस्तून्मदिष्णुः स्यादविनीतः समुद्धतः। मत्ते शौण्डोत्कटक्षीबाः कामुके कमितानुकः॥

 : उन्मादशीलः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कट¦ पु॰ अतीव कटति उद् + कट--अच्।

१ रक्तेक्षौ,

२ शरेच

३ त्वक्पत्रे। (तेजपात)

४ गुडत्वचि (दारचिनि) चन॰।

४ अविसंवादिविषये त्रि॰। उत्ककोटिसम्भवनातत्रौत्कट्यं विषयताविशेषः स च अविसवादिप्रवृत्तिप्रयो-जकताप्रयोज्य इति नव्यनैयायिकाः। उद्गतः कटः आवरणंयस्य प्रादि॰ ब॰।

५ तीव्रे त्रि॰।

६ भिन्नकटे गजे पु॰।
“चन्द्रांशुनिकराभासाहाराः कासाञ्चिदुत्कटाः” रामा॰। मदोत्कटः।
“शुक्रशोणिसंयोगे यो भवेद्दोष उत्कटः” सुश्रु॰
“कितवा यानि दीव्यन्तः प्रलपन्त्युत्कटा इव” भा॰स॰



३ अ॰।

६ विषमे त्रि॰ उत्कठाशनम्
“कांश्चित्त कुटजा-नान्तु विटपेषूकटानिव” भा॰ व॰

१५

६ अ॰।

७ सैंहील-तायाम् स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कट¦ mfn. (-टः-टा-टं)
1. Much, excessive.
2. Drunk, mad, furious.
3. Proud, haughty.
4. Uneven.
5. Difficult.
6. Superior, high. m. (-टः)
1. Intoxication, pride.
2. An elephant in rut.
3. Sara grass, (Saccharum sara.) n. (-टं)
1. Woody cassia or its bark.
2. Sarsapa- rilla. E. उत् high, great, and कटच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कट [utkaṭa], a. Large, spacious; ज्याजिह्वया वलयितोत्कटकोटि- दंष्ट्रम् U.4.29.

Powerful, mighty, extraordinary, fierce; अत्युत्कटे च रौद्रे च शत्रौ यस्य न हीयते Pt.1.13; Mv. 1.39,5.33.

Excessive, much; अत्युत्कटैः पापपुण्यैरिहैव फलमश्नुते H.1.85.

Prominently visible, conspicuous; ˚लाञ्छनस्य U.35.

Abounding in, richly endowed with; पादपान् कुसुमोत्कटान् Rām.

Drunk, mad, furious; मदोत्कटः.

Superior, high.

Proud, haughty.

Uneven.

Difficult.

टः A fluid (ichor) dropping from the temples of an etephant in rut.

An elephant in rut.

The plant Saccharum Sara (इक्षुतृण).

Pride, intoxication. -टाः The plant Laurus Cassia (सैहीलता; Mar. उट्कटारी, सिंहपिंपळी). -टम् The fragrant bark of Laurus Cassia (Mar. दालचिनी).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कट/ उत्-कट mfn. (fr. 1. उद्with affix कटPa1n2. 5-2 , 29 ), exceeding the usual measure , immense , gigantic R. Prab. Pan5cat. etc.

उत्कट/ उत्-कट mfn. richly endowed with , abounding in MBh. R. Pan5cat. etc.

उत्कट/ उत्-कट mfn. drunk , mad , furious MBh. R.

उत्कट/ उत्-कट mfn. excessive , much

उत्कट/ उत्-कट mfn. superior , high , proud , haughty

उत्कट/ उत्-कट mfn. uneven

उत्कट/ उत्-कट mfn. difficult

उत्कट/ उत्-कट m. fluid dropping from the temples of an elephant in rut L.

उत्कट/ उत्-कट m. the plant Saccharum Sara , or a similar kind of grass Sus3r.

उत्कट/ उत्-कट m. intoxication , pride L.

उत्कट/ उत्-कट m. N. of a town

उत्कट/ उत्-कट n. the fragrant bark of Laurus Cassia.

"https://sa.wiktionary.org/w/index.php?title=उत्कट&oldid=492231" इत्यस्माद् प्रतिप्राप्तम्