उत्कण्ठा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कण्ठा, स्त्री, (उत् + कठि + अ + टाप् ।) उत्क- लिका । इष्टलामे कालक्षेपासहिष्णुता । इत्यमरः ॥ कामादिजातस्मृतिः । इति भरतः ॥ उद्बाहुलकेन स्मरणम् । इति मधुः ॥ उत्केन दयितस्मरणम् । इति सुभूतिः ॥ प्रियाभिलाषादुन्मनस्कत्वं । इत्यन्ये ॥ (“गाढोत्कण्टां गुरुषु दिवसेष्वेषुगच्छत्सु बालाम्” । इति मेघदूते । ८३ । “यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया” । इति शाकुन्तले । ४ र्थ अङ्के ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कण्ठा स्त्री।

कामादिजस्मृतिः

समानार्थक:उत्कण्ठा,उत्कलिका

1।7।29।1।4

स्याच्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे। उत्साहोऽध्यवसायः स्यात्स वीर्यमतिशक्तिभाक्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कण्ठा¦ स्त्री॰ उद् + कठि--अ। इष्टलाभाय कालासहनरूमे

१ औत्सुक्ये

२ चिन्तयाञ्च।
“यास्यत्यद्य शकुन्तलेति हृदयंसंस्पृष्टमुत्कण्ठया” शकु॰।
“उत्कण्ठायां हृदि न कुरुतेकारणानां सहस्रम्” पदाङ्कदू॰
“त्वासुत्कणठा विरचित-[Page1076-a+ 38] पदम्” केकोत्कण्ठा भवनशिखिनः” मेघदू॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कण्ठा¦ f. (-ण्ठा) Regretting, missing anything or person. E. उत् much, कठि to be sad, अङ् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कण्ठा [utkaṇṭhā], 1 Anxiety, uneasiness (in general); यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया Ś4.5; अवाप्त˚ Māl.2.12. seized with fright, suddenly startled.

Longing for a beloved person or thing; दृष्टिरधिकं सोत्कण्ठ मुद्वीक्षते Amaru.28.

Regret, sorrow, missing any thing or person; गाढोत्कण्ठा Māl.1.15; Me.85.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कण्ठा/ उत्-कण्ठा f. longing for (a beloved person or thing)

"https://sa.wiktionary.org/w/index.php?title=उत्कण्ठा&oldid=492234" इत्यस्माद् प्रतिप्राप्तम्