उत्कण्ठित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कण्ठितम्, त्रि, (उत्कण्ठा जातास्य । उत्कण्ठा + इतच् ।) उत्कण्ठायुक्तम् । तत्पर्य्यायः । उत्कं २ उत्सुकं ३ उन्मनः ४ । इति हेमचन्द्रः ॥ (“साश्रेणास्रद्रुतमविरतोत्कण्ठमुत्कण्ठितेन” । इति मेघदूते । १०३ ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कण्ठित¦ त्रि॰ उत्कण्ठा जाताऽस्य तारकादि॰ इतच्।

१ उत्कण्ठायुक्ते

२ नायिकाभेदे स्त्री।
“सास्रेणाश्रुद्रुत-मविरतोत्कण्ठमुत्कण्ठितेन” मेघदू॰। नाषिकाभेदस्तु
“आगन्तुं{??} कृतचित्तोऽपि दैवान्नायाति यत् प्रियः। तद-नागमदुःखेन विरहोत्कणिटता तु सा” सा॰ द॰ उक्तः।
“उत्कण्ठिताऽसि तरले! न हि नहि सखि! पिच्छिलःपन्थाः सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कण्ठित¦ mfn. (-तः-ता-तं) Regretting, wishing or sorrowing for, distress- [Page115-a+ 60] ed, sorrowful. f. (-ता) A Woman whose husband or lover is absent. E. उत् much, कठि to be sad, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कण्ठित [utkaṇṭhita], p. p.

Anxious, uneasy.

Regretting, grieving for, sorrowful.

Longing for a beloved person or thing. -ता A mistress longing for her absent lover or husband, one of the eight heroines; she is thus defined -आगन्तुं कृतचित्तो$पि दैवान्नायाति यत्प्रियः । तदनागमदुःखार्ता विरहोत्कण्ठिता तु सा ॥ S. D.121. उत्कण्ठितासि तरले, न हि न हि सीख पिच्छिलः पन्थाः ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कण्ठित mfn. lifting up the neck

उत्कण्ठित mfn. longing for , regretting , sorrowing for R. Das3. Vikr. etc.

उत्कण्ठित mfn. in love Ma1lav.

"https://sa.wiktionary.org/w/index.php?title=उत्कण्ठित&oldid=492235" इत्यस्माद् प्रतिप्राप्तम्