उत्कर्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कर्षः, पुं, (उत् + कृष् + घञ् ।) अतिशयः । इत्य- मरः ॥ (प्राधान्यं । श्रेष्ठता । यथा, “उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले” । इति शाकुन्तले २ य अङ्के । “निनीषुः कुलमुत्कर्षमधमानधमांस्त्यजेत्” । इति मनुः ४ । २४४ ॥ वृद्धिः । यथा, -- “पञ्चानामपि भूतानामुत्कर्षं पुपुषुर्गुणाः” । इति रघुः । ४ । ११ ।) अतिशययुक्ते त्रि ॥ स्वका- लात् परकालकर्त्तव्यः । इति स्मृतिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कर्ष पुं।

उत्कर्षः

समानार्थक:उत्कर्ष,अतिशय,काष्ठा

3।2।11।1।1

उत्कर्षोऽतिशये सन्धिः श्लेषे विषय आश्रये। क्षिपायां क्षेपणं गीर्णिर्गिरौ गुरणमुद्यमे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कर्ष¦ पु॰ उद् + कृष--घञ्।

१ प्राशस्त्ये

२ अतिशके

३ स्वकालात्परकालकर्त्तव्यतायाम्। यथा पतितमासिकानां स्व-काले दैवादकरणे मृतसजातीयपरमासीयतिथौ करणम्
“एकोद्दिष्टे तु संप्राप्ते यदि विघ्नं प्तजायते। मासेऽन्य-स्मिन् तिथौ तस्मिन् तदा दद्यात् विचक्षणः” इति स्मृतौ-तथा विधानात्तस्य तथात्वम्।
“पञ्चानामपि भूतानामुत्कर्षंपुपुषुर्गुणाः” रघुः। स्त्रीणाञ्च उत्कर्षः भर्त्तृगुणेनैव
“यादृ-ग्गुणेन भर्त्त्रा स्त्री संयुज्येत यथाविधि। तादृग्गुणा साभवति समुद्रेणेव निम्नगा। अक्षमाला वशिष्ठेन संयुक्ताऽ-धमयोनिजा। शारङ्गी मन्दपालेन जगामाभ्यर्हणीय-ताम्। एताश्चान्याश्च लोकेऽस्मिन्नपकृष्टप्रसूतयः। उत्कषंयोषितः प्राप्ताः स्वैः स्वैर्भर्त्तृगुणैः शुभैः” मनुः।
“उत्तमैरुत्तमैर्नित्यं संबन्धानाचरेत् सह। निनीषुः कुल-मुत्कर्षमधमानधमांस्त्यजेत्” मनुः। उत्कर्षः निमित्ततयाऽस्त्यस्य अच्।

४ उत्कर्षनिमित्तेत्रि॰
“निषिद्धभक्षणं जैह्म्यमुत्कर्ष च वचोऽनृतम्। रजस्वजामुखास्वादः सुरापाणसमानि तु” या॰ स्मृ॰। उत्क-र्ममुत्कर्षनिमित्तं राजकुलादावचतुर्वेद एव चतुर्वेदो-हम्” इत्यनृतभाषणम्” मिता॰। उत्कृष्यते अपकृष्टेभ्योगुणविशेषेण विभज्यत इति व्युत्पत्त्या गुणविशेषद्वारैव[Page1077-a+ 38] अपकृष्टात् विभजनम्। स च स्वस्वजातिषु उत्तमगुणे-नैव। तत्र विप्राणां विनयविद्यादिना, राज्ञां शौर्य्यवी-र्य्यदिना, वैश्यानां धनादिना, शूद्राणां नम्रतादिना। एवमन्यवस्तुन्यपि यथायथमूह्यम्। द्वयोर्मध्ये ए-कस्योत्कर्षेऽर्थे तरप् विद्वत्तरः शूरतरः बहूनां मध्ये तुतमप्। विद्वत्तमः शूरतमः इत्यादि।
“उत्कर्षे हेतवःप्रोक्ता गुणालङ्काररीतयः” सा॰ द॰।
“उत्तरोत्तरमुत्कर्षोवस्तुनः सार उच्यते” सा॰ द॰।
“यथा वर्ण्णानामुत्कर्षा-पकर्षकृतेन संयोगविशेषेण” सुश्रु॰ भावे ल्युट्। उत्कर्षण-प्यत्र न॰। उत्कृष्यते कर्ण्णणि घञ्।

५ उत्कर्षान्विते। उद्धृत्यकर्षः।

६ उत्पाट्यकर्षणे उद्धरणे पु॰
“सन्धानमुत्कर्षमिवव्युदस्य” माघः। ल्युट्। उत्कर्षणमप्यत्र न॰।
“स्फाटिकं स्थ-लमासाद्य जलमित्यभिशङ्कया। वस्त्रस्योत् कर्षणं राजाकृतवान् बुद्धिमोहितः” भा॰ स॰

४६ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कर्ष¦ mfn. (-र्षः-र्षा-र्षं)
1. Superior, eminent.
2. Much, excessive.
3. At- tractive, drawing. m. (-र्षः)
1. Excellence, eminence.
2. Excess.
3. Increase.
4. Pulling, pulling up or to. E. उत् much, कृष् to mark घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कर्ष [utkarṣa], a.

Superior, eminent.

Much, abundant

Exaggerated, boastful.

Attractive.

र्षः Pulling off or upwards, drawing or pulling up; चरणोत्कर्षै- र्दारयन्निव मेदिनीम् Rām.3.56.29.

Elevation, eminence, rise, prosperity; निनीषुः कुलमुत्कर्षम् Ms.4.244,9.24.

Increase, abundance, excess; पञ्चानामपि भूतानामुत्कर्षं पुपुषुर्गुणाः R.4.11.

Excellence, highest merit, glory; उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले Ś.2.5.

Selfconceit, boasting.

Joy, pleasure.

Postponement (of some detail or details at a विकृतियाग) i. e. performing them at a later stage; तदादि उत्कर्षे तदन्तमपकर्षे स्यात् ŚB. on MS.5.1.24. -Comp. -समः A kind of fallacy attributing similar qualities to two objects because they have one quality in common; e. g. affirming that a sound has a shape like a jar because both are perishable.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कर्ष/ उत्-कर्ष etc. See. उत्-कृष्.

उत्कर्ष/ उत्-कर्ष mfn. superior , eminent

उत्कर्ष/ उत्-कर्ष mfn. much , excessive L. exaggerated , boastful Ya1jn5.

उत्कर्ष/ उत्-कर्ष mfn. attractive

उत्कर्ष/ उत्-कर्ष m. pulling upwards , drawing , pulling

उत्कर्ष/ उत्-कर्ष m. elevation , increase , rising to something better , prosperity

उत्कर्ष/ उत्-कर्ष m. excellence , eminence Mn. R. Pan5cat. Hit. Katha1s. etc.

उत्कर्ष/ उत्-कर्ष m. excess , abundance

उत्कर्ष/ उत्-कर्ष m. self-conceit

उत्कर्ष/ उत्-कर्ष m. boasting Ya1jn5.

उत्कर्ष/ उत्-कर्ष m. excepting , omitting Comm. on Ka1tyS3r.

उत्कर्ष/ उत्-कर्ष m. putting off , delaying Nya1yam.

"https://sa.wiktionary.org/w/index.php?title=उत्कर्ष&oldid=492243" इत्यस्माद् प्रतिप्राप्तम्