उत्कल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कलः, पुं, (उत् + कल + अच् ।) ओड्रदेशः । इति त्रिकाण्डशेषः ॥ उडिश्या इति भाषा । व्याधः । इति शब्दमाला ॥ पाखिमारा इति भाषा । (“उत्कलादर्शितपथः कलिङ्गाभिमुखं ययौ” । इति रघुवंशे ४ । ३८ ॥ सुद्युम्नतनयः स्वनामख्यातो राजा । यदुक्तं महाभारते । “सुद्युम्नस्य तु दायादास्त्रयः परमधार्म्मिकाः । उत्कलश्च गयश्चैव विनताश्वश्च भारत ! ॥ उत्कलस्योत्कला राजन् विनताश्वस्य पश्चिमा” ॥)

उत्कलम्, त्रि, (उत् + कल + अच् ।) भारवाहकम् । इति शब्दमाला । मुटे इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कल¦ पु॰
“जगन्नाथप्रान्तदेश उत्कलः परिकीर्त्तित” इत्युक्ते

१ उड्रदेशस्थे (उडिस्या) इति ख्याते देशभेदे। स च देशःकूर्म्मविभागे प्राच्यतया
“वृ॰ स॰ उक्तः तच्च उड्रशब्दे उक्तम्। अस्मद्देशापेक्षया च तस्य दाक्षिणात्यत्वमिति भेदः”
“उत्क-लादेशितपथः कलिङ्गाभिमुखं ययौः” रघुः।

४ सुद्यु-म्नपुत्रे राजभेदे।
“मनोर्वंशकरः पुत्रस्त्वमेव च भविष्यसि। सुद्युम्न इति विख्यातस्त्रिषु लोकेषुं विश्रुतः” इत्युपक्रम्य
“सुद्युम्नस्य च दायादास्त्रयः परमधार्मिकाः। उत्कलश्चगयश्चैव विनताश्वश्च भारत!। उत्कलस्योत्कला राजन्!विनताश्वस्य पश्चिमा। दिक् पूर्व्वा भरतश्रेष्ठ गयस्य तु गयापुरो” हरिवं॰

१० अ--इत्युक्तेश्च तस्य उत्कलाख्या पुरी आसोत् तत्संबन्धित्वाच्च तद्देशस्योत्कलत्वम। उत्कलोऽभिजनोऽस्य अण्। औत्कल तद्वासिजनेतद्देशानां राजा अण्। औत्कल तद्देशानां राजनि। उभयत्र बहुषु अणो लुक्।
“उत्कला मेकलाः पौण्ड्राःकलिङ्गान्ध्राश्च संयुगे” भा॰ औ॰

४ अ॰। उत्कः सन् लातिला + क।

२ व्याधे,

३ भारटाहके च शब्दमा॰।

४ ध्रवपुत्रभेदे[Page1077-b+ 38] पु॰।
“प्रजापतेर्दुहितरं शिशुमारस्य वै ध्रवः। उप-येमे भ्रमिं नाम तत्सुतौ कल्पवत्सरौ। इडायामपिभार्य्यायां वायोः पुत्र्यां महाबलः!। पुत्रमुत्फलनामानंयोषिद्रत्नभजीजनत्” भाग॰

४ स्क॰

१० अ॰। पञ्चगौड-मध्ये

५ विप्रभेदे च।
“सारस्वताः कान्यकुब्जाः गौडमैथिल-कीत्ककाः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कल¦ mfn. (-लः-ला-लं) A porter, one who travels with a burden or load. m. (-लः)
1. A country in the south of India, part of Orissa.
2. A fowler, a bird-catcher. E. उत् before and कल् to go, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कल [utkala], a. Excessive, piteous; K.36.

लः N. of a country, the modern Orissa, or the inhabitants of that country (pl.); जगन्नाथप्रान्तदेश उत्कलः परिकीर्तितः; see ओड्र; उत्कलादर्शितपथः R.4.38.

A fowler, bird-catcher.

A porter (carrying a load with him).

A subdivision of Brāhmaṇas.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कल/ उत्-कल m. (perhaps fr. उद्-कल्?)N. of the country Orissa(See. ओड्र; the word is interpreted to mean " the glorious country " [Hunter] ; or " lying beyond , the outlying strip of land " [Beames] ; according to others it merely means " the country of bird-catchers ")

उत्कल/ उत्-कल m. N. of a son of ध्रुवBhP.

उत्कल/ उत्-कल m. of सु-द्युम्नHariv. VP. etc.

उत्कल/ उत्-कल m. a porter , one who carries a burden or load L.

उत्कल/ उत्-कल m. a fowler , bird-catcher L.

उत्कल/ उत्-कल m. pl. the inhabitants of the above country.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I) a son of Dhruva by इला; a जीवन्मुक्त; did not like the throne or the kingdom but gave himself up entirely to penance. भा. IV. १०. 2; १३. 6-१०.
(II)--an asura, and a follower of वृत्र in his battle with Indra. Took part in the देवासुर war between Bali and Indra, and fought with माटृस् or mother goddesses. भा. VI. १०. २०; VIII. १०. २१ & ३३.
(III)--a son of Sudyumna--इला: A Lord of दक्षि- षिणापथ (Utkala kingdom); a मन्त्रकृत्। फलकम्:F2:  M. १४५. १०३.फलकम्:/F ^1 भा. IX. 1. ४१; Br. III. ६०. १८; M. १२. १७; वा. ६९. २४०; ८५. १९.
(IV)--a kingdom of मध्यदेश, noted for वामन elephants. फलकम्:F1:  Br. II. १६. ४२; III. 7. ३५८; ६०. १८; M. १२. १७.फलकम्:/F The people were Utkalas. फलकम्:F2: M. ११४. ५२.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Utkala : m. (pl.): Name of a Janapada and its people.

(1) Listed by Saṁjaya among the (northern) Janapadas of the Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha gadato mama) 6. 10. 37, 5; (mekalāś cotkalaiḥ saha) 6. 10. 39.

(2) In the epic war they, along with Mekalas and others, showered arrows and tomaras on Nakula to kill him (mekalotkalakāliṅgā…/śaratomaravarṣāṇi vimuñcanto jighāṁsavaḥ//taiś chādyamānaṁ nakulam) 8. 17. 20-21.


_______________________________
*4th word in left half of page p634_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Utkala : m. (pl.): Name of a Janapada and its people.

(1) Listed by Saṁjaya among the (northern) Janapadas of the Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha gadato mama) 6. 10. 37, 5; (mekalāś cotkalaiḥ saha) 6. 10. 39.

(2) In the epic war they, along with Mekalas and others, showered arrows and tomaras on Nakula to kill him (mekalotkalakāliṅgā…/śaratomaravarṣāṇi vimuñcanto jighāṁsavaḥ//taiś chādyamānaṁ nakulam) 8. 17. 20-21.


_______________________________
*4th word in left half of page p634_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=उत्कल&oldid=492247" इत्यस्माद् प्रतिप्राप्तम्