उत्कीर्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कीर्ण [utkīrṇa], p. p.

Thrown or piled up, scattered.

Engraven, carved, sculptured; Māl.5.1; K.17, 36,79,16,129,133,141,186,26; ˚नामधेयम् engraven with a name.

Bored, perforated; घुण˚ Pt.3.139.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कीर्ण/ उत्-कीर्ण mfn. heaped up , scattered Ragh.

उत्कीर्ण/ उत्-कीर्ण mfn. covered with Ka1d.

उत्कीर्ण/ उत्-कीर्ण mfn. dug out , perforated Ka1tyS3r. Sus3r. etc.

उत्कीर्ण/ उत्-कीर्ण mfn. pierced

उत्कीर्ण/ उत्-कीर्ण mfn. engraved , carved

उत्कीर्ण/ उत्-कीर्ण mfn. cut out Vikr. Ka1vya7d.

"https://sa.wiktionary.org/w/index.php?title=उत्कीर्ण&oldid=229572" इत्यस्माद् प्रतिप्राप्तम्