उत्कृत्यमान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कृत्यमान¦ mfn. (-नः-ना-नं) Being cut to pieces. E. उत् before कृत् to cut, शानच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कृत्यमान/ उत्-कृत्यमान mfn. being cut to pieces , being cut up.

"https://sa.wiktionary.org/w/index.php?title=उत्कृत्यमान&oldid=229706" इत्यस्माद् प्रतिप्राप्तम्