उत्कृष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कृष्टम्, त्रि, (उत् + कृष् + क्त ।) उत्कर्षविशिष्टम् । अतिशययुक्तम् । प्रकृष्टम् । प्रशस्तम् । यथा, -- “उत्कृष्टमध्यमनिकृष्टजनेषु मैत्री, यद्वत् शिलासु सिकतासु जलेषु रेखा । वैरं क्रमादधममध्यमसज्जनेषु, यद्वत् शिलासु सिकतासु जलेषु रेखा” ॥ इत्युद्भटः ॥ (कर्षणवत्क्षेत्रादिः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कृष्ट¦ त्रि॰ उद् + कृष--क्त।

१ प्रशस्ते

२ उत्तमे

३ उत्कर्षान्विते
“सहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः”
“वसनस्य दशाग्राह्या शूद्योत्कृष्टवेदने”
“कन्यां भजन्तीमुत्कृष्टं नकिञ्चदपि दापयेत्”
“वीजस्य चैव योन्याश्च वीजमुत्कृष्टम्व्यते” इति च मनुः।

४ कर्षणयुक्ते क्षेत्रादौ च। अतःअतिशये तरष् तमप् च उत्कष्टतरः उत्कृष्टतमः। [Page1078-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कृष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Excellent, eminent.
2. Superior, best.
3. Much, most, excessive.
4. Drawn, attracted. E. उत् before कृष् to drag, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कृष्ट [utkṛṣṭa], p. p.

Drawn up or out, raised, elevated; दस्यूत्कृष्टा जनपदाः Bhāg.12.3.32.

Extracted.

Excellent, eminent, superior, best, highest; Ms.5.163, 7.126,8.281; बल˚ Pt.3.36 superior in strength; so ज्ञान˚ गुण˚, &c.

Much, excessive, very great, increased; जिह्वालौल्य˚ Pt.1.

Tilled; ploughed.

Scratched; ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम् Rām.6.4.5.

Plucked, cut out,; उत्कृष्टपर्णकमला Rām.5.19.15 ('उत्कृष्टानि त्रुटितानि पर्णानि यस्याः सा' इति टीका).

Attracted; Mb.14.59.1. -Comp. -उपाधिता state of high illusion-भूमः a good soil. -वेदनम् marrying a man of a higher caste; वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने Ms.3.44.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कृष्ट/ उत्-कृष्ट mfn. (opposed to अप-कृष्टand अव-कृष्ट) , drawn up or out

उत्कृष्ट/ उत्-कृष्ट mfn. attracted

उत्कृष्ट/ उत्-कृष्ट mfn. extracted

उत्कृष्ट/ उत्-कृष्ट mfn. taking a high position

उत्कृष्ट/ उत्-कृष्ट mfn. excellent , eminent

उत्कृष्ट/ उत्-कृष्ट mfn. superior , best

उत्कृष्ट/ उत्-कृष्ट mfn. ( ifc. e.g. 530878 ज्ञानो-त्कृष्टmfn. eminent in knowledge)

उत्कृष्ट/ उत्-कृष्ट mfn. much , most , excessive Mn. MBh. Pan5cat. etc.

"https://sa.wiktionary.org/w/index.php?title=उत्कृष्ट&oldid=492265" इत्यस्माद् प्रतिप्राप्तम्