उत्कोचः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कोचः, पुं स्त्री, (उत्कोचति अशुभं नाशयतीति । उत् + कुच + क ।) घुस् इति ख्यातः । तत्पर्य्यायः । प्राभृतं २ ढौकनं ३ लम्बा ४ कोशलिकं ५ आमिषं ६ उपाच्चारः ७ प्रदा ८ आनन्दा ९ हारः १० ग्राह्यं ११ अयनं १२ । इति हेभचन्द्रः ॥ उप- दानकं १३ । इति त्रिकाण्डशेषः ॥ अपप्रदानं १४ । इति भूरिप्रयोगः ॥ (यथा, याज्ञवल्क्ये १ । ३ ॥ ३८ । “उत्कोचजीविनो द्रव्यहीनान् कृत्वा प्रवासयेत्” ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कोचः [utkōcḥ], [उत्कुच्-अञ्]

A bribe (lit. bending one from the right path); Śukra.1.297; उत्कोचमिव ददती K.232; Dk.155; उत्कोचजीविनो द्रव्यहीनान् कृत्वा विवासयेत् Y.1. 339. संगम्योत्कोचदानादि दत्त्वा सैन्यं प्रयाच्यताम् Parṇāl.5.44.

Receiving a bribe; उत्कोचैर्वञ्चनाभिश्च कार्याण्यनुविहन्ति च Mb.12.56.51.

Penalty, tribute; Hch.4. (Gīrvāṇa.)

"https://sa.wiktionary.org/w/index.php?title=उत्कोचः&oldid=229738" इत्यस्माद् प्रतिप्राप्तम्