उत्क्रमण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्क्रमण¦ n. (-णं)
1. Going up or out.
2. Surpassing, exceeding. E. उत् before क्रम् to go, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्क्रमणम् [utkramaṇam], 1 Going up or out, departure.

Ascent, soaring aloft.

Surpassing, exceeding.

The flight or passage of the soul (out of the body), i. e. death (= प्राणोत्क्रमणम्) देहादुत्क्रमणं चास्मात्पुनर्गर्भे च संभवम् Ms.6.63; विष्वङ्ङ्न्या उत्क्रमणे भवन्ति Kaṭh.2.6.16; Ch. Up.8.6.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्क्रमण/ उत्-क्रमण n. going up or out , soaring aloft , flight

उत्क्रमण/ उत्-क्रमण n. stepping out VS. ChUp. etc. Ka1tyS3r.

उत्क्रमण/ उत्-क्रमण n. surpassing , exceeding

उत्क्रमण/ उत्-क्रमण n. departing from life , dying , death Kat2hUp. (See. प्राणो-त्क्र्.)

"https://sa.wiktionary.org/w/index.php?title=उत्क्रमण&oldid=492272" इत्यस्माद् प्रतिप्राप्तम्