उत्क्रान्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्क्रान्ति¦ स्त्री उत् + क्रम--क्तिन्। देहादुत्क्रमणे अप-सरणे च उत्क्रमणशब्दे विवृतिः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्क्रान्ति [utkrānti], f.

Going up or out, departure. योगधारणयो- त्क्रान्तिः संवादो नारदाजयोः Bhāg.12.12.7.

The flight or passage of the soul (out of the body), death; उत्क्रान्तिगत्यागतीनाम् Br. Sūtra.2.3.19. -Comp. -धेनुः A cow gifted at the time of one's death.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्क्रान्ति/ उत्-क्रान्ति f. stepping up to VS. S3Br.

उत्क्रान्ति/ उत्-क्रान्ति f. going out

उत्क्रान्ति/ उत्-क्रान्ति f. passing away , dying Katha1s.

"https://sa.wiktionary.org/w/index.php?title=उत्क्रान्ति&oldid=492273" इत्यस्माद् प्रतिप्राप्तम्