उत्क्रोशः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्क्रोशः, पुं, स्त्री, (उत्क्रोशति प्रहरे प्रहरे शब्दं करोतीति । उत् + क्रुश + अच् ।) कुररपक्षी । इत्यमरः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्क्रोशः [utkrōśḥ], 1 Clamour, outcry, loud noise.

Proclamation.

An osprey (कुररी). -Comp. -पातः A kind of dance; श्येनपातोत्क्रोशपातादीनि दर्शयन् Dk.2.

"https://sa.wiktionary.org/w/index.php?title=उत्क्रोशः&oldid=492275" इत्यस्माद् प्रतिप्राप्तम्