सामग्री पर जाएँ

उत्खन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्खन् [utkhan], 1 P.

To dig up or out, excavate; उत्खातं निधिशङ्कया क्षितितलम् Bh.3.4.

To tear up by the roots, eradicate; वङ्गानुत्खाय तरसा R.4.36,33;14.73; 18.22; Me.54; Bk.12.5,15.55.

To draw or tear out (eye &c.); उच्चख्नाते नलेना$$जौ स्फुरत्प्रतपना$क्षिणी Bk.14.32.

To draw or pull out; Śi.5.59,18.37; उत्खातखङ्गः Ve.3 unsheathed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्खन्/ उत्- ( उद्-खन्) P. -खनति( pf. -चखान)to dig up or out , to excavate; to tear out by the roots , root up S3Br. AitBr. Ragh. Katha1s. etc. ; to draw or tear out Kaus3. Katha1s. Bhat2t2. ; to destroy entirely Ragh. Ra1jat. Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=उत्खन्&oldid=229940" इत्यस्माद् प्रतिप्राप्तम्