सामग्री पर जाएँ

उत्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तम्, त्रि, (उनत्ति स्म । उन्दी क्लेदने अकर्म्मकत्वात् कर्त्तरि क्तः । नुदविदेति पक्षे नत्वाभावः ।) आर्द्र- वस्तु । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्त वि।

क्लिन्नम्

समानार्थक:आर्द्र,सार्द्र,क्लिन्न,तिमित,स्तिमित,समुन्न,उत्त

3।1।105।2।7

अन्वेषितं गवेषितमन्विष्टं मार्गितं मृगितम्. आर्द्रं सार्द्रं क्लिन्नं तिमितं स्मितितं समुन्नमुत्तं च॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्त¦ त्रि॰ उन्द--क्लेदने क्त वा तस्य नः। क्लिन्ने आर्द्रवस्तुनि

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्त¦ mfn. (-त्तः-त्ता-त्तं) Wet, moistened. E. उन्द् to wet, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्त [utta], See उन्द्.

उत्तम् [uttam], 4 P.

To be afflicted or distressed, lose heart, faint.

To be uneasy or impatient, be anxious; हृदय मा उत्ताम्य Ś.1; K.85,231,268,275; Māl.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्त See. p. 183 , col. 1.

उत्त mfn. moistened , wet L. (See. उन्न, col. 3.)

"https://sa.wiktionary.org/w/index.php?title=उत्त&oldid=492283" इत्यस्माद् प्रतिप्राप्तम्