सामग्री पर जाएँ

उत्तप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तप् [uttap], 1 P.

To warm, make hot, heat thoroughly, scorch, burn, sear; उत्तप्तनाराचलीलाम् Śi.11.5; उत्तपति सुवर्णं सुवर्णकारः Mbh. melts; so चैत्रो मैत्रस्य पाणिमुत्तपति. (Used in the Ā. when used intransitively 'to shine', or when it has a limb of the body for its object; उत्तपमानः आतपः Bk.8.15 scorching heat; Śi.2.4; उत्तपते पाणी Mbh.).

To pain, torment, torture by heat; कुसुमेषुरुत्तपति यद्विशिखैः Śi.9.67.

To excite, urge on, press hard. -Caus. To warm, heat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तप्/ उत्- ( उद्-तप्) P. -तपति, to make warm or hot; to heat thoroughly Ra1jat. La1t2y. etc. ; to pain , torment , press hard Ra1jat. S3is3. etc. : A1. -तपते, to shine forth , give out heat Pa1n2. 1-3 , 27 ; to warm one's self or a part of one's body Ka1ty. on Pa1n2. 1-3 , 27 : Caus. -तापयति, to warm up , heat MBh. ; to excite , urge on Sa1h.

"https://sa.wiktionary.org/w/index.php?title=उत्तप्&oldid=230028" इत्यस्माद् प्रतिप्राप्तम्