उत्तप्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तप्तम्, क्ली, (उत् + तप + क्तः ।) शुष्कमांसम् । इत्यमरः ॥

उत्तप्तः, त्रि, तप्तः । सन्तप्तः । परिप्लुतः । स्नातः । इति मेदिनो ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तप्त नपुं।

शुष्कमांसम्

समानार्थक:उत्तप्त,शुष्कमांस,वल्लूर

2।6।63।2।1

पिशितं तरसं मांसं पललं क्रव्यमामिषम्. उत्ततप्तं शुष्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तप्त¦ त्रि॰ उद् + तप--क्त।

१ संतप्ते

२ शुष्कमांसे न॰ भावे क्त।

३ उत्तापे न॰। उद्गतं तप्तं तापो यस्य।

४ स्नाते त्रि॰ मेदि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तप्त¦ mfn. (-प्तः-प्ता-प्तं)
1. Burnt, seared.
2. Bathed, washed.
3. Anxious, excited. n. (-प्तं) Dried flesh. E. उत् much, or in the last sense priv. and तप्त heated.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तप्त [uttapta], p. p.

Burnt, heated, seared, made red-hot. ˚कनक K.43,36; U.5.14.

Bathed, washed.

Anxious.

Enraged, inflamed, fired; Ve.2.

प्तम् Dried flesh.

Great heat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तप्त/ उत्-तप्त mfn. burnt

उत्तप्त/ उत्-तप्त mfn. heated , red hot , glowing , S3a1rn3g.

उत्तप्त/ उत्-तप्त mfn. pained , tormented , pressed hard Ra1jat.

उत्तप्त/ उत्-तप्त mfn. bathed , washed L.

उत्तप्त/ उत्-तप्त mfn. anxious , excited W.

उत्तप्त/ उत्-तप्त n. dried flesh L.

उत्तप्त/ उत्-तप्त n. great heat T.

"https://sa.wiktionary.org/w/index.php?title=उत्तप्त&oldid=492289" इत्यस्माद् प्रतिप्राप्तम्