उत्तम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तमः, त्रि, (अतिशयेन उत्कृष्टः । उत् + तमप् । द्रव्यप्रकर्षार्थत्वान्नाम् । यद्वा उत्ताम्यति तमु अच् उत्तम्यते वा घञ् । नोदात्तेति न वृद्धिः ।) भद्रः । उत्कृष्टः । तत्पर्य्यायः । प्रधानं २ प्रमुखः ३ प्रवेकः ४ अनुत्तमः ५ मुख्यः ६ वर्य्यः ७ वरेण्यः ८ प्रवर्हः ९ अनवरार्द्ध्यः १० परार्द्ध्यः ११ अग्रः १२ प्राग्रहरः १३ प्राग्र्यः १४ अग्र्यः १५ अग्रीयः १६ अग्रियः १७ । इत्यमरः ॥ मुखः १८ अग्रणीः १९ तट्टीका ॥ (उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः” । इति हितोपदेशः । “उत्तमाद्देवरात् पुंसः काङ्क्षन्ते पुत्त्रमापदि” ॥ इति महाभारते ॥)

उत्तमः, पुं, वैशिकनामनायकभेदः । तस्य लक्षणम् । “दयिताश्रमप्रकोपेऽपि उपचारपरायणः” । इति रसमञ्जरी ॥ प्रियव्रतराजपुत्रः । स च तृतीयमनुः । अस्मिन् मन्वन्तरे सत्यसेनोऽवतारः । सत्यजिदिन्द्रः । सत्यवेदश्रुतभद्रादयो देवाः । वशिष्ठ- सुताः प्रमदादयः सप्तर्षयः । पवनसृञ्जययज्ञहो- त्राद्या मनुपुत्राः । इति श्रीभागवतम् ॥ (उत्तान- पादस्य राज्ञः स्वनामख्यातः पुत्रभेदः । यथा, विष्णुपुराणे । १ । ११ । २ ॥ “तयोरुत्तानपादस्य सुरुच्यामुत्तमः सुतः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तम वि।

श्रेष्ठम्

समानार्थक:प्रधान,प्रमुख,प्रवेक,अनुत्तम,उत्तम,मुख्य,वर्य,वरेण्य,प्रवर्ह,अनवरार्ध्य,परार्ध्य,अग्र,प्राग्रहर,प्राग्र्य,अग्र्य,अग्रीय,अग्रिय

3।1।57।1।5

क्लीबे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः। मुख्यवर्यवरेण्याश्च प्रवर्होऽनवरार्ध्यवत्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तम¦ त्रि॰ उद् + तमप्।

१ उत्कृष्टे।
“ज्योतिषामुत्तमोदेव। दीपोऽयं प्रतिगृह्यताम्” दीपमन्त्रः
“अदस्त्वया मुन्न-मनुत्तमं तमः” माघः
“उत्तमः पुरुषस्त्वन्यः परमात्मे-त्युदाहृतः”
“यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः” गीता। द्विजोत्तमः नरोत्तमः नृपोत्तम!
“घर्मोऽ-धर्मविदुत्तमः” विष्णुसह॰। उत्--उद्गतः अतिशये तमप्।

२ विष्णौ पु॰।
“अनादिनिधनो धाता विधाता धातु-रुत्तमः” विष्णुसह॰।
“धातुरुत्तम इति नामैकसविशेषणं सामानाधिकरण्येन। सर्वधातुभ्यः पृथि-व्यादिभ्य उत्कृष्टश्चिदातुरित्यर्थः धातुर्विरिञ्चेरुत्कृष्टइति वा। नामद्वयं वा कार्य्यकारणप्रपञ्चधारणात्धातुश्चिद्धातुः उत्तमः सर्व्वेषामुद्गतानामुद्गतत्वादुत्तमः” भा॰।

३ अन्त्ये।
“उत्तमैकाभ्याञ्च” पा॰।
“उत्तमशब्दी-ऽन्त्यार्थः” सि॰ कौ॰। उत्तानपादस्य पुत्रभेदे

४ ध्रुवसपत्न-भ्रातरि पु॰ स च उत्तानपादस्य सुरुचौ भार्य्यायामुत्पन्नः।
“जाये उत्तानपदस्य सुनीतिः सुरुचिस्तथा। सुरुचिः प्रेयसीपत्युर्नेतरा यत् सुतोध्रुवः। एकदा सुरुचेः पुत्रमङ्कमारीप्य-लालयन्। उत्तमं मारुरुक्षुस्तं ध्रुवं राजाभ्यनन्दत” भा॰

४ स्क॰

८ अ॰।
“उत्तमस्त्वकृतोद्वाहो मृगयायांबलीयसा। हतः पुण्यजनेनाजौ तन्मातास्य गतिं[Page1088-a+ 38] गता” भा॰

४ , स्क॰

१० अ॰। प्रियव्रतस्य

५ पुवभेदेस एव तृतीयमनुः यथोक्तं भाग॰

८ स्कं॰

१ अ॰।
“तृतीय उत्तमो नाम प्रियव्रतसुतोमनुः। पवनः सृञ्जयोयज्ञहोत्राद्यास्तत्सुता नृप!। वशिष्टातनयाः सप्त ऋषयःप्रमदादयः। सत्यावेदश्रुता भद्रादेवा इन्द्रस्तु सत्यजित्। धर्म्मस्य सुनृतायान्तु भगवान् पुरुषोत्तमः। सत्यसेनइति ख्यातः जातः सत्यव्रतैः सह”। हरिवं॰

७ अ॰तु औत्तमित्वेनायं पठितः यथा।
“स्वायम्भु-वोमनुस्तात! मनुः स्वारोचिषस्तथा। औत्तमिस्तामस-श्चैव रैवतश्चाक्षुषस्तथा। वैवस्वतश्च कौरव्य! साम्प्र-तोमनुरुच्यते” इति सप्तमनूनुद्दिश्य।
“इदं तृ-तीयं वक्ष्यामि तन्निबोध नराधिप!। वसिष्ठपुत्राःसप्तासन् वासिष्ठा इति विश्रुताः। हिरण्यगर्भस्य सुताऊर्जा नाम सुतेजसः। ऋषयोऽत्र मया प्रोक्ताः कीर्त्त्य-मानान् निबोध तान्। औत्तमेयान् महाराज! दश-पुत्रान् मनोरमान्। ईष ऊर्जस्तनूर्ज्जश्च मधुर्माधव एवच। शुचिः शुव्रुः सहश्चैव नभस्यो नभएव च। भानवस्तत्रदेवाश्च मन्वन्तरमुदाहृतम्”। तत्र स्वार्थे इञ् औत्तमिः। ॠषिपुत्रादिनामभेदस्तु कल्पभेदादविरुद्धः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तम¦ mfn. (-मः-मा-मं)
1. Chief, principal, first, best.
2. Greatest, high- est. m. (-मः)
1. The third Menu, son of PRIYAVRATA.
2. The best kind of lover or hero. f. (-मा)
1. An excellent woman: one who is handsome, healthy, and affectionate.
4. A plant, (Asclepias rosea.) E. उत् much, तम् to desire, affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तम [uttama], a. [उद्-तमप्]

Best, excellent (oft. in comp.); उत्तमे शिखरे देवी Mahānār. Up.15.5. स उत्तमः पुरुषः Ch. Up.8.12.3. उत्तमः पुरुषस्त्वन्यः Bg.15.17. द्विजोत्तमः the best of Brāhmaṇas; so सुर˚, नर˚ &c.; प्रायेणाधममध्यमोत्तमगुणः संसर्गतो जायते Bh.2.67.

Foremost, uppermost, highest (opp. हीन, जघन्य).

Most elevated, chief, principal.

Greatest, first; स गच्छत्युत्तमस्थानम् Ms.2.249.

मः N. of Viṣṇu.

The third person (= first person according to English phraseology). (pl.) N. of a people; Mb.

मा An excellent woman.

A kind of pustule or pimple.

The plant Asclepias Rosea Roxb. (दुग्धिका; Mar. भुई- आंवळी, अळिता). -Comp. -उङ्गम् 'the best limb of the body', the head; कश्चिद् द्विषत्खङ्गहृतोत्तमाङ्गः R.7.51; Ms.1.93,8.3; Ku.7.41; Bg.11.27. the back; तान् क्षिप्रं व्रज सतताग्निहोत्रयाजिन् । मत्तुल्यो भव गरुडोत्तमाङ्गयानः ॥ Mb.7.143.48. -अधम a. high and low; ˚मध्यम good, middling, and bad; high, low, and middling; (the order is often reversed); cf. भक्षयित्वा बहून्मत्स्यानुत्तमाधम- मध्यमान् Pt.1.21. -अम्भस् n. a sort of satisfaction (acquiescence) one of the nine kinds of तुष्टि in Sāṅ. Phil. -अरणी the plant Asparagus Racemosus (इन्दीवरी शतावरी).

अर्धः the best half.

the last half or part. -अर्ध्य a. pertaining to the best half. -अहः the last or latest day; a fine or lucky day. -उपपद a. one to whom the best term is applicable, best, excellent.ऋणः, ऋणिकः (उत्तमर्णः) a creditor (opp. अधमर्णः) धारेरुत्तमर्णः P.I.4.35; अधमर्णार्थसिद्धयर्थमुत्तमर्णेन चोदितः Ms.8.47,5; Y.2.42. Śukra.4.831. (pl.) N. of a people; V. P., Mārk. P. -ओजस् a. of excellent valour, N. of one of the warriors of the Mahābhārata; उत्तमौजाश्च वीर्यवान् Bg.1.6. -गन्धाढ्य a. possessing copiously the most delicious fragrance. -गुण a. of the best qualities, best, highest; विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमगुणा न परित्यजन्ति Mu.2.17. (v. l.)-दशतालम् A sculptural measurement in which the whole height of an image is generally divided into 12 equal parts. The same measurement in 112 equal parts is called उत्तमनवताल. -पदम् a high office.

पु (पू) रुषः the third person in verbal conjugation; (= first person according to English phraseology; in Sanskrit, verbs are conjugated by putting the English I st person last and 3 rd person first).

the Supreme Spirit.

an excellent man. -फलिनी f. The plant Oxystelma Esculentum (Mar. दुधी, दुधाणी). -लाभः an excellent profit. -वयसम् The last period of life; Śat. Br.12.9.1.8. -व्रता A wife devoted to the husband; हृदयस्येव शोकाग्निसंतप्तस्योत्तमव्रताम् Bk.9.87. -वेशः N. of Śiva.

शाखः a tree having excellent branches.

N. of a region. -श्रुत a. Possessing the utmost learning. Rām. -श्लोक a. of excellent fame, illustrious, glorious, well-known, famous. -कः N. of Vi&stoa;ṇu, क उत्तमश्लोक- गुणानुवादात् पुमान् विरज्येत विना पशुघ्नात् Bhāg.1.1.4.-संग्रहः (˚स्त्री˚) intriguing with another man's wife,i. e. speaking with her privately, looking amorously at her &c.

साहसः, सम् the highest (of the fixed) pecuniary punishments; a fine of 1 (or according to some 8,) paṇas; Ms.9.24; Y.1.366; पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः । मध्यमः पञ्च विज्ञेयः सहस्रं त्वेष चोत्तमः ॥ Capital punishment, banishment, confiscation, and mutilation are also regarded as forms of this punishment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तम/ उत्-तम mfn. (superlative fr. 1. उद्; opposed to अवम, अधम, etc. ; See. अन्-उत्तम) , uppermost , highest , chief

उत्तम/ उत्-तम mfn. most elevated , principal

उत्तम/ उत्-तम mfn. best , excellent RV. AV. AitBr. Mn. Pan5cat. etc. (often ifc. , e.g. द्विजो-त्तम, best of the twice-born i.e. a Brahman Mn. )

उत्तम/ उत्-तम mfn. first , greatest

उत्तम/ उत्-तम mfn. the highest (tone) A1s3vS3r. Ka1tyS3r.

उत्तम/ उत्-तम mfn. the most removed or last in place or order or time RV. S3Br. MBh. etc.

उत्तम/ उत्-तम mfn. at last , lastly S3Br. iii , 2 , 1 , 21

उत्तम/ उत्-तम m. the last person (= in European grammars the first person) Pa1n2. Ka1ty. Ka1s3. etc.

उत्तम/ उत्-तम m. N. of a brother of ध्रुव(son of उत्तान-पादand nephew of प्रिय-व्रत) VP.

उत्तम/ उत्-तम m. of a son of प्रिय-व्रतand third मनु

उत्तम/ उत्-तम m. of the twenty-first व्यासVP.

उत्तम/ उत्-तम m. pl. N. of people VP. MBh.

उत्तम/ उत्-तम m. the plant Oxystelma Esculentum (Asclepias Rosea Roxb.) Sus3r.

उत्तम/ उत्-तम m. an excellent woman (one who is handsome , healthy , and affectionate) L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a favourite son of Suruci and उत्तानपाद. Was embraced by Dhruva after his return from तपस्। It was predicted that he would be killed by an यक्ष in a hunt- ing expedition, and that his mother going in search of him would die by falling into a forest fire. So it happened. भा. IV. 8. 9 & १९; 9. २३ & ४८; १०. 3; Vi. I. ११. 2.
(II)--a son of Priyavrata, and a मन्वन्तर- अधिपति। He was Manu, the third. His sons were Pavana and others. In his epoch Pramada and other sons of वसिष्ठ were the seven sages. The gods were Satyas, वेदश्रुतस् and Bhadras. Satyajit was Indra. फलकम्:F1:  भा. V. 1. २८; VIII. 1. २३-24; Vi. III. 1. 6, २४.फलकम्:/F According to ब्र्। प्। सुशान्ति was Indra; served as calf to milk the earth in that epoch. फलकम्:F2:  Br. II. ३६. 3 & २५, ३७ & ४१; ३७. १६; Vi. III. 1. १३-15.फलकम्:/F [page१-216+ २२]
(III)--one of the seven hills of शाल्मलिद्वीप. Br. II. १९. ३६.
(IV)--the twenty-first वेदव्यास. Br. II. ३५. १२२.
(V)--a भार्गव, and a sage of the चाक्षुष epoch. Br. II. ३६. ७७.
(VI)--the father of Satyas. वा. ६७. ३६.
(VII)--a sage of the चाक्षुष epoch. Vi. III. 1. २८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Uttama : m. (pl.): Name of a people ?

Bhīma in his expedition to the east, south and north (yayau prācīṁ diśaṁ prati 2. 26. 1; tataḥ prācīṁ diśaṁ bhīmo yayau 2. 26. 7; tato dakṣiṇam āgamya 2. 26. 10; tato himavataḥ pārśve 2. 27. 4) conquered the Uttamas when he went beyond Ayodhyā and Gopālakaccha and then to the foot of the Himālayas (tato gopālakacchaṁ ca sottamān api cottarān…vyajayat prabhuḥ) 2. 27. 3; (since in 2. 27. 11 there is a reference to Dakṣiṇamallas, and in 2. 27. 3 mallānām adhipaṁ caiva follows immediately after sottamān api cottarān, it is very likely that uttarān and uttamān refer to the northern and most northern Mallas; the passage would then mean that Bhīma conquered the king of Mallas, together with the Uttara and Uttama Mallas; Edgerton, however, takes Uttara and Uttama as names of different peoples, see his note on this stanza in Cr. Ed. Vol. II, p. 501).


_______________________________
*1st word in right half of page p634_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Uttama : m. (pl.): Name of a people ?

Bhīma in his expedition to the east, south and north (yayau prācīṁ diśaṁ prati 2. 26. 1; tataḥ prācīṁ diśaṁ bhīmo yayau 2. 26. 7; tato dakṣiṇam āgamya 2. 26. 10; tato himavataḥ pārśve 2. 27. 4) conquered the Uttamas when he went beyond Ayodhyā and Gopālakaccha and then to the foot of the Himālayas (tato gopālakacchaṁ ca sottamān api cottarān…vyajayat prabhuḥ) 2. 27. 3; (since in 2. 27. 11 there is a reference to Dakṣiṇamallas, and in 2. 27. 3 mallānām adhipaṁ caiva follows immediately after sottamān api cottarān, it is very likely that uttarān and uttamān refer to the northern and most northern Mallas; the passage would then mean that Bhīma conquered the king of Mallas, together with the Uttara and Uttama Mallas; Edgerton, however, takes Uttara and Uttama as names of different peoples, see his note on this stanza in Cr. Ed. Vol. II, p. 501).


_______________________________
*1st word in right half of page p634_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तम पु.
उच्च तान (उत्तान), ऋ.वे. से लिए गये मन्त्रों के पाठ की प्रविधि; तानों (स्थानों) में एक, का.श्रौ.सू. 3.1.5; इस तरीके से शंयुवाक के पढ़े जाने तक वह सब, जो स्विष्टकृत् अथवा इडा का अनुगमन करता है, आश्व.श्रौ.सू. 1.5.28 (इष्टि); सम्पूर्ण तृतीय सवन में यह तान प्रयोग में लाया जाता है (सोम); आप.श्रौ.सू. 24.1.14; देखं-श्रौ.प.नि. 37.313।

"https://sa.wiktionary.org/w/index.php?title=उत्तम&oldid=492292" इत्यस्माद् प्रतिप्राप्तम्