उत्तमपुरुष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तमपुरुष¦ m. (-षः)
1. The first person, (in grammar.)
2. An excellent man. E. उत्तम and पुरुष man. [Page116-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तमपुरुष/ उत्-तम--पुरुष m. the last person in verbal conjugation i.e. " I , we two , we " (= in European grammars the first person , our third person being regarded in Hindu grammars as the प्रथम-पुरुषSee. ; See. also मध्यम-पुरुष) Nir. Ka1s3. etc.

उत्तमपुरुष/ उत्-तम--पुरुष m. the Supreme Spirit ChUp. Gaut. etc.

"https://sa.wiktionary.org/w/index.php?title=उत्तमपुरुष&oldid=492294" इत्यस्माद् प्रतिप्राप्तम्