उत्तमौजस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तमौजस्¦ त्रि॰ उत्तममोजो यस्य।

१ उत्कृष्टतेजस्के दशमन्व-न्तराधिपमनोः

२ पुत्रभेदे पु॰ हरिवं॰
“दशमे त्वथ पर्य्याय” इत्युपक्रम्य
“मनोः सुतोत्तमौजाश्च दुणिः खञ्जश्च वीर्य्यवान्। शतानीको निरामित्रो वृषसेनो जयद्रथः। मूरिद्युम्नः सुवर्च्चाश्च[Page1090-b+ 37] दश त्वेते मनोः सुताः”

७ अ॰। सुतौत्तमौजा इत्यत्रसन्धिरार्षः। द्वापरयुगीये

३ युधामन्युभ्रातरि नृपे पु॰।
“नेहपश्यामि विबुधा! राधेयममितौजसम्। भ्रातरौ चमहात्मानौ युधामन्यूत्तमौजसौ” भा॰ स्वर्गा॰

२ अ॰।
“युधा-मन्युश्च विक्रान्त उत्तमौजाश्च वीर्य्यवान्H” गीता
“उत्त-मौजाश्च शल्यश्च कौरवाः कैकयास्तथा” हरिवं

९२ अ॰।
“उत्तमौजास्तथा शाल्वः कैरलेयश्च कौशिकः” हरिवं॰

९९ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तमौजस्¦ m. (-जाः) A proper name, one of the warriors of the Maha- bharata. E. उत्तम and ओजस् strength.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तमौजस्/ उत्तमौ m. " of excellent valour " , N. of one of the warriors of the महा-भारत.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--stationed by जरासन्ध at the western gate of मथुरा. भा. X. ५०. ११[5].
(II)--a son of Manu सावर्न II. Br. IV. 1. ७१. [page१-217+ २९]
(III)--a son of ब्रह्मसावर्णि. Vi. III. 2. २८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


UTTAMAUJAS : A warrior who fought in the great war on the Pāṇḍava side. He belonged to the Pāñcāla country.

It was Uttamaujas who guarded the right wheel of Arjuna's chariot. (Bhīṣma Parva, Chapter 15, Verse 19). He fought fiercely with Aṅgada (Droṇa Parva, Chapter 28, Verses 38-39). He fought Kṛtavarmā also. (Droṇa Parva, Chapter 92, Verse 27-32). He was defeated in a fight with Duryodhana. (Droṇa Parva, Chapter 130, Verses 30-43). Kṛtavarmā also defeated him. He killed Suṣeṇa, son of Karṇa. (Karṇa Parva, Chapter 75, Verse 13). This valiant warrior was killed by Aśvatthāmā. (Sauptika Parva, Chapter 8, Verses 35-36). His cremation is described in Verse 34, Chapter 26 of Strī Parva.


_______________________________
*10th word in right half of page 814 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=उत्तमौजस्&oldid=426483" इत्यस्माद् प्रतिप्राप्तम्