उत्तरकाण्ड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तरकाण्ड¦ न॰ वाल्मीकि रामायणान्तर्गते सप्तमे काण्डे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तरकाण्ड/ उत्तर--काण्ड n. following or concluding book

उत्तरकाण्ड/ उत्तर--काण्ड n. the seventh book of the रामायण

उत्तरकाण्ड/ उत्तर--काण्ड n. also the last book of the अध्यात्म-रामायण.

"https://sa.wiktionary.org/w/index.php?title=उत्तरकाण्ड&oldid=230228" इत्यस्माद् प्रतिप्राप्तम्