उत्तरफाल्गुनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तरफाल्गुनी, स्त्री, (उत्तरा फाल्गुनी ।) उत्तर- फल्गुनीनक्षत्रम् । तत्पर्य्यायः । उत्तरा २ अर्य्यम- देवा ३ । इति हेमचन्द्रः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तरफाल्गुनी¦ f. (-नी) The twelfth lular mansion containing two stars, figured by a bed. E. उत्तर subsequent, and फाल्गुनी or फल्गुनी an asterism; hence it also occurs उत्तरफल्गुनी।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तरफाल्गुनी/ उत्तर--फाल्गुनी f. N. of lunar mansions(See. प्रोष्ठपदा, फल्गुनी.)

"https://sa.wiktionary.org/w/index.php?title=उत्तरफाल्गुनी&oldid=230444" इत्यस्माद् प्रतिप्राप्तम्