उत्तराधर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तराधर¦ त्रि॰ कर्म्म॰ उत्तरश्च अघरश्च। उच्चावचे उत्तर-धरा इव भवन्त्योयन्ति” शत॰ व्रा॰

५ ,

३ ,

४ ,

२१ । उपरितमोष्ठे पु॰
“पुनर्बिवक्षुः स्फुरितोत्तराधर” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तराधर¦ mfn. (-रः-रा-रं) Superior and inferior, higher and lower. E. उत्तर upper, अधर lower.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तराधर/ उत्तरा mfn. superior and inferior , higher and lower S3Br.

उत्तराधर/ उत्तरा n. upper and under lip Kum.

उत्तराधर/ उत्तरा n. the lips(See. अधरो-त्तर)

"https://sa.wiktionary.org/w/index.php?title=उत्तराधर&oldid=230599" इत्यस्माद् प्रतिप्राप्तम्