उत्तराधिकारी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तराधिकारी, [न्] त्रि, (उत्तरं पूर्ब्बस्वामिकस्वत्त्व- नाशानन्तरं अधिकरोति पूर्ब्बस्वामिकधने स्वा- म्यमाप्नोतीति । उत्तर + अधि + कृ + णिन् ।) प्रथमाधिकारिणः पश्चादधिकारी । दायादः । ओयारिस् इति यावनी भाषा ॥ (मृतधनोत्तरा- धिकारिणो दायभागशब्दे द्रष्टव्याः ॥)

"https://sa.wiktionary.org/w/index.php?title=उत्तराधिकारी&oldid=492342" इत्यस्माद् प्रतिप्राप्तम्