उत्तरार्द्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तरार्द्ध¦ न॰ उत्कृष्टमर्द्धम् उत्तरमर्द्धस्य एक दे॰ त॰ वा। देहपूर्व्वार्द्धे। तस्योत्कृष्टत्वात्तथात्वम्
“व्यूह्य स्थितःकिञ्चिदिवोत्तरार्द्धम्” रघुः। कर्म्म॰।

२ शेषार्द्धे च
“अथमध्येनैवोत्तरार्द्धेनाज्यमवेक्षते” शत॰ ब्रा॰

१ ,

३ ,

१ ,

१३

"https://sa.wiktionary.org/w/index.php?title=उत्तरार्द्ध&oldid=230659" इत्यस्माद् प्रतिप्राप्तम्