उत्तराषाढा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तराषाढा, स्त्री, (उत्तरा आषाढा ।) अश्विन्यादि- सप्तविंशतिवक्षत्रान्तर्गतैकविंशनक्षत्रम् । अस्या रूपम् । सूर्पाकृतिताराचतुष्टयात्मकम् । अस्या अधिदेवता विश्वः । इति कालिदासः ॥ गजदन्त- वदष्टतारामयम् । इति दीपिकाटीका ॥ तत्र जातफलम् । यथा कोष्ठीप्रदीपे । “दाता दयावान् विजयी विनीतः सत्कर्म्मचेता विभवैः समेतः । कान्तासुतावाप्तसुखो नितान्तं वैश्वे सुवेशः पुरुषो मनीषी” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तराषाढा¦ स्त्री कर्म्म॰। अश्विन्यादिनक्षत्रेषु एकविंशतितमेनक्षत्रे
“उग्रः पूर्ब्बमघान्तकाध्रुवगणस्त्रीण्युत्तराणिस्वमूः” ज्यो॰ उक्तेरियंः ध्रुवगणः। तस्याः स्वरूपादि उ-डुचक्र शब्दे

१०

७१ पृष्टे उक्तम् इयं विश्वदेवताका अश्ले-षाशब्दे

४९

७ पृ॰ उक्ता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तराषाढा¦ f. (-ढा) The twenty-first of the lunar mansions, figured by an elephant's tooth or a bed, and containing two stars, one of which is in Sagittarius. E. उत्तर subsequent, and आषाढा the constellation; to distinguish it from asterism, twentieth: see पूर्व्वाषाढा and आषाढा।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तराषाढा/ उत्तरा f. N. of a lunar mansion(See. अषाढा) L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Uttarāṣāḍhā  : f. (pl.): Name of a constellation.

Nārada told Devakī (13. 63. 2-4) that if one gave under the Uttarā Aṣāḍhā a pot of barley-preparation (?) mixed with clarified butter and thickened with plenty of honey one obtained all desires 13. 63. 26. (udamanthaṁ sasarpiṣkaṁ prabhūtamadhuphāṇitam/dattvottarāsv aṣāḍhāsu sarvakāmān avāpnuyāt// Nī. on Bom. Ed. 13. 64. 26: (udamantham) udakuṁbhayuktaṁ saktuvikāram; Unknown commentator: udamanthaṁ navanītam, cf. Cr. Ed., Vol. 17, part II. p. 1080 note on 13. 63. 26); Yama told Śaśabindu (13. 89. 1) that by offering a kāmya śrāddha under the Uttarā Aṣāḍhā one was freed of all sorrow (uttarāsu tv aṣāḍhāsu vītaśokaś caren mahīm) 13. 89. 10.


_______________________________
*1st word in left half of page p234_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Uttarāṣāḍhā  : f. (pl.): Name of a constellation.

Nārada told Devakī (13. 63. 2-4) that if one gave under the Uttarā Aṣāḍhā a pot of barley-preparation (?) mixed with clarified butter and thickened with plenty of honey one obtained all desires 13. 63. 26. (udamanthaṁ sasarpiṣkaṁ prabhūtamadhuphāṇitam/dattvottarāsv aṣāḍhāsu sarvakāmān avāpnuyāt// Nī. on Bom. Ed. 13. 64. 26: (udamantham) udakuṁbhayuktaṁ saktuvikāram; Unknown commentator: udamanthaṁ navanītam, cf. Cr. Ed., Vol. 17, part II. p. 1080 note on 13. 63. 26); Yama told Śaśabindu (13. 89. 1) that by offering a kāmya śrāddha under the Uttarā Aṣāḍhā one was freed of all sorrow (uttarāsu tv aṣāḍhāsu vītaśokaś caren mahīm) 13. 89. 10.


_______________________________
*1st word in left half of page p234_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=उत्तराषाढा&oldid=444612" इत्यस्माद् प्रतिप्राप्तम्