उत्तरासङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तरासङ्गः, पुं, (उत्तरे ऊर्द्ध्वभागे आसज्यते । उत्तर + आ + सञ्ज + घञ् ।) उत्तरीयवस्त्रं । इत्यमरः ॥ (“कृताभिषेकां हुतजातवेदसं त्वगुत्तरासङ्गवतीमधीतिनीम्” । इति कुमारे ५ । १६ ॥ तथा, रामायणे २ । ५० । ४८ । “ततश्चीरोत्तरासङ्गः सन्ध्यामन्वास्य पश्चिमाम्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तरासङ्ग पुं।

उपरिवस्त्रम्

समानार्थक:प्रावार,उत्तरासङ्ग,बृहतिका,सङ्ख्यान,उत्तरीय

2।6।117।2।2

अन्तरीयोपसंव्यानपरिधानान्यधोंशुके। द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा॥

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तरासङ्ग¦ पु॰ उत्तरे ऊर्द्ध्वभागे आसज्यते आ + सन्ज-कर्मणि घञ्। उत्तरीयवस्त्रे
“शुक्लोत्तरासङ्गभृतो विशस्त्रान्” भट्टिः
“त्वगुत्तरासङ्गवतीमधीतिनीम्” कुमा॰।
“कृष्णो-त्तरासङ्गरुचम् विदधच्चौतपल्लवीम्” माघः। उत्तरस्यांदिशि

२ आसङ्गे च।
“शिशिरसमयसूर्य्यमिव कृतोत्तरास-ङ्गम्” काद॰। रवेश्च यथा शिशिरसमये माघादौ उत्त-रर्स्या दिशि गतिस्तयोत्तुरायणशब्दे

११

०४ पृष्ठे उक्तम्। [Page1105-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तरासङ्ग¦ m. (-ङ्गः) An upper and outer garment. E. उत्तर upper, आङ् prefixed to षञ्ज् to surround, and घञ् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तरासङ्ग/ उत्तरा m. an upper or outer garment MBh. R. Pan5cat. etc.

"https://sa.wiktionary.org/w/index.php?title=उत्तरासङ्ग&oldid=492346" इत्यस्माद् प्रतिप्राप्तम्