उत्तरीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तरीयम्, क्ली, (उत्तरस्मिन् ऊर्द्ध्वदेहभागे भवम् । उत्तर + छ ।) उत्तरीयवस्त्रम् । दोछोट् दोब्जा इत्यादि भाषा । तत्पर्य्यायः । प्रावारः २ उत्तरा- सङ्गः ३ वृहतिका ४ संव्यानम् ५ । इत्यमरः ॥ कक्षा ६ । इति जटाधरः । (“अथास्य रत्नग्रथितोत्तरीय- मेकान्तपाण्डुस्तनलम्बिहारम्” । इति रघुः १६ । ४३ । यथा रामायणे २ । ८८ । १४ । “उत्तरीयमिवासक्तं सुव्यक्तं सीतया तदा” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तरीय नपुं।

उपरिवस्त्रम्

समानार्थक:प्रावार,उत्तरासङ्ग,बृहतिका,सङ्ख्यान,उत्तरीय

2।6।118।1।2

संव्यानमुत्तरीयं च चोलः कूर्पासकोऽस्त्रियाम्. नीशारः स्यात्प्रावरणे हिमानिलनिवारणे॥

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तरीय¦ न॰ उत्तरस्मिन् देहभागे भवः गहा॰ छ। ऊर्द्ध्वदेहधार्य्येवस्त्रे
“धौतोत्तरीयप्रतिमच्छवीनि” माघः स्तनोत्तरीयाणिभवन्ति साक्षात्”
“अथास्य रत्नग्रघितोत्तरीयम्” रघुः। प्रतिनिधिपर्य्यान्तोत्तरीयधारणावश्यकतोक्ता आ॰ त॰यथा।
“विकक्षोऽनुत्तरीयश्च नग्नश्चावस्त्र एव च। श्रौतंस्मार्त्तं तथा कर्म न नग्नश्चिन्तयेदपि” भृगु॰ तद्धारणप्र-कारश्च
“यथा यज्ञोपवीतञ्च धार्य्यते च द्विजोत्तमैः। तथासंधार्य्यते यत्नादुत्तराच्छादनं शुभम्” स्मृतिः।
“स्नायाद्वै वाससी धौते अक्लिन्ने परिधाय च। अभावेधौतवस्त्राणां शाणक्षौमाविकानि च। कुतपो योगपट्टंवा द्विवासा येन वा भवेत्” या॰ स्मृ॰।
“येन वेतिउपवीतेन तत्प्रनिधीभूतेन कुशरज्ज्वादिना” आ॰ त॰रघु॰।
“यज्ञोपवीते द्वे धार्य्ये श्रौतस्मार्त्तेषु कर्मसु। तृतीयञ्चीत्तरीयार्थं वस्त्राणामतिदिश्यते” स्मृतिः। वर्ज्यान्याह
“न स्यूतेन न दग्धेन पारक्येण विशेषतः। मूषिकोत्कीर्ण्णजीर्णेन कर्म्म कुर्य्याद्विचक्षणः” आ॰त॰ भारतम्।
“न रक्तमुल्वणं वासो न नीलञ्च प्रश-स्यते। मलाक्तं च दशाहीनं वर्जयेदर्च्चने बुधः” नर-सिं॰ पु॰।
“दशाहीनेन वस्त्रेण कुर्य्यात् कर्म्माण्य-भावतः” उश॰।
“वस्त्रं नान्यधृतं धार्य्यं न रक्तंमलिनं तथा। जीर्णं वाऽपदशञ्चैव श्वेतं धार्य्यंप्रय-त्नतः” विष्णुध॰ पु॰। [Page1106-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तरीय¦ n. (-यं) An upper or outer garment. E. उत्तर upper, and छ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तरीय [uttarīya] यकम् [yakam], यकम् [उत्तर-छ-वा-कप्] An upper garment; स्तनोत्तरीयाणि भवन्ति सङ्गान्निर्मोकपट्टाः फणिभिर्विमुक्ताः R.16.17.43.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तरीय n. an upper or outer garment Ka1tyS3r. Pa1rGr2. HirGr2. MBh. Pan5cat. etc.

उत्तरीय n. a blanket Car.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तरीय न.
उपरिवस्त्र (उत्तरीयैरुपवाजनैः, पितृमेध), का.श्रौ.सू. 21.3.7; विद्यार्थी द्वारा विद्यार्थित्व अथवा अध्ययन काल में पहना जाने वाला, हि.गृ.सू. 1.9.11०।

"https://sa.wiktionary.org/w/index.php?title=उत्तरीय&oldid=492348" इत्यस्माद् प्रतिप्राप्तम्