उत्तरोत्तर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तरोत्तर¦ उत्तरस्मादुत्तरः। अनन्तरोदितानन्तरे।
“पत्नीदुहितरश्चैव पितरौ भ्रातरस्तथा। तत्सुतो गोत्रजोबन्धुः शिष्यः सब्रह्मचारिणः। एषामभावे पूर्ब्बस्यधनभागुत्तरोत्तरः” या॰ स्मृ॰।

२ क्रमेण उत्तरे।
“उत्त-रोत्तरमुत्कर्षो वस्तुनः सार
“उच्यते सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तरोत्तर¦ mfn. (-रः-रा-रं) More and more, further and further, &c. n. (-रं)
1. A rejoinder, a reply to an answer.
2. Excess, exceeding quanti- ty or degree.
3. Succession, gradation, descending. E. उत्तर re- peated.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तरोत्तर/ उत्तरो mfn. more and more , higher and higher , further and further

उत्तरोत्तर/ उत्तरो mfn. always increasing , always following Ya1jn5. Sus3r. Pan5cat. Kap. etc.

उत्तरोत्तर/ उत्तरो mfn. each following Paribh. 38

उत्तरोत्तर/ उत्तरो n. reply to an answer , reply on reply

उत्तरोत्तर/ उत्तरो n. a rejoinder

उत्तरोत्तर/ उत्तरो n. conversation MBh. Hit. R. etc.

उत्तरोत्तर/ उत्तरो n. excess , exceeding quantity or degree

उत्तरोत्तर/ उत्तरो n. succession , gradation

उत्तरोत्तर/ उत्तरो n. descending

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तरोत्तर वि.
आगे ओर आगे, बौ.शु.सू. 2.4।

"https://sa.wiktionary.org/w/index.php?title=उत्तरोत्तर&oldid=492350" इत्यस्माद् प्रतिप्राप्तम्