उत्तीर्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तीर्णम्, त्रि, (उत् + तॄ + क्त ।) मुक्तम् । पारगतम् ॥ (“तुलोत्तीर्णस्यापि प्रकटितहताशेषतमसो रवेस्तादृक्तेजो न हि भवति कन्यां गतवतः” । इति पद्यसंग्रहे १९ ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तीर्ण¦ mfn. (-र्णः-र्णा-र्णं)
1. Crossed, traversed.
2. Loosed, liberated.
3. Thrown off. E. उत् over, तीर्ण crossed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तीर्ण [uttīrṇa], p. p.

Landed, crossed, passed over.

Rescued, delivered.

Released from obligation.

One who has finished his course of studies; experienced, clever.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तीर्ण/ उत्-तीर्ण See. col. 3.

उत्तीर्ण/ उत्-तीर्ण mfn. landed , crossed , traversed

उत्तीर्ण/ उत्-तीर्ण mfn. rescued , liberated , escaped

उत्तीर्ण/ उत्-तीर्ण mfn. released from obligation

उत्तीर्ण/ उत्-तीर्ण mfn. thrown off

उत्तीर्ण/ उत्-तीर्ण mfn. one who has completed his studies , experienced , clever.

"https://sa.wiktionary.org/w/index.php?title=उत्तीर्ण&oldid=492368" इत्यस्माद् प्रतिप्राप्तम्