उत्तुङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तुङ्गः, त्रि, (उत् अतिशयेन तुङ्गः ।) उच्चः । इति जटाधरः ॥ (“उत्तुङ्गशैलशिखरस्थितपादपाना काकः कृशोऽपि फलमालभते सपक्षः” । इति उद्भटः । उन्नतः । “पीनोत्तुङ्गपयोधरेति सुमुखाम्भोजेति सुभ्राविति” । इति भर्तृहरिः १ । ७२ ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तुङ्ग¦ त्रि॰ उत्कृष्टं तुङ्गं प्रा॰ स॰। अत्युन्नते।
“उत्तुङ्गशैलशिखरस्थितपादपानां काकः कृशोऽपि फलमालभतेसपक्षः। सिंहो बलो द्विरदकम्भविदारणोऽपि सीदत्यहो-तरुतले खलु पक्षहीनः” उद्भटः
“स्वर्गादुत्तुङ्गममलंविषाणं यत्र शूलिनः” भा॰ व॰

८८ अ॰।
“करप्रचेयामुत्तुङ्गां प्रभुशक्तिं प्रथीयसीम्”
“यच्छालमुत्तङ्गतयाविजेतुम्”
“उत्तुङ्गमातङ्गमितालघूपलम्” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तुङ्ग¦ mfn. (-ङ्गः-ङ्गा-ङ्गं) High, lofty, tall. E. उत् very, and तुङ्ग high.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तुङ्ग [uttuṅga], a.

Lofty, high, tall. करप्रचेयामुत्तुङ्गः प्रभु- शक्तिं प्रथीयसीम् Śi.2.89; ˚हेमपीठानि 2.5.

Swollen, increased (as a stream).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तुङ्ग/ उत्-तुङ्ग mfn. lofty , high , tall

उत्तुङ्ग/ उत्-तुङ्ग mfn. swollen (as a stream) MBh. Pan5cat. Katha1s. Prab. etc.

"https://sa.wiktionary.org/w/index.php?title=उत्तुङ्ग&oldid=492369" इत्यस्माद् प्रतिप्राप्तम्